________________ चतुर्थे दमयन्ती स्कन्धे II IIISISI त्यागः॥ सर्गः 11 // 95 // DISEII IIIIIII AIIIIII TERIK अकलितकुललजः प्रेयसीं फेलिकावत् बलिमिव बलवद्भ्यः श्वापदेभ्यः क्षिपामि // 24 // दुर्वारदारुणनिरन्तरशोकमोहलजावसादगहनो विषमः क्षणोऽयम् / नो वेभि भीमतनयामपहाय शीघ्रं गन्तुं सुखेन मम दास्यति वा नवेति // 25 // भवति विरतिमेषा याति यावद् न रात्रिर्दिशि विदिशि च यावत् क्रूरसत्त्वाश्चरन्ति / विपिनभुवि मदीयप्रेमविश्रम्भसुप्तां जिगमिषुरपि तावत् प्रेयसी पालयामि दारत्यागी कठिनहृदयः किञ्च विश्वासघातीत्येवं नित्यं परिवदतु मामेष सर्वोऽपि लोकः। राज्यभ्रष्टः श्वशुरनगरीमप्रपित्सुः सुखार्थी नैवानुज्झन् पुनरहमिमामन्यथा सुस्थितः स्याम् // 27 // इति क्षोणीपालः प्रियजनवियोगातिलहरीसहस्रव्याकीर्ण प्रबलकलिकीलाकुलमपि। मनः प्रेङ्खारूढं दधदुभयतः प्रौढमहिमा गतायातैश्चक्रे वनपरिसरं राजपथवत् // 28 // भ्रातश्चूत ! सखे ! कदम्बविटपिन् ! वत्स ! प्रियालद्रुम ! त्यक्ताऽऽस्ते फलपुष्पपल्लवजुषां युष्माकमेषाऽन्तिके / तद् दुर्वारवियोगवज्रपतनप्रत्यग्रमूर्छागमे चैतन्यं लभते यथा पुनरियं छाया विधेया तथा // 29 // अपि च जगति तुङ्गाः सानुमन्तो भवन्तः परिचितमिह पक्षच्छेददुःखं भवद्भिः। तदियमुभयपक्षभ्रंशमासाद्य दीना निषधपतिकलत्रं रक्ष्यता भीमपुत्री // 30 // अहमपि च विचित्रं वाचिकं किश्चिदस्याः प्रणयमयममर्षच्छेदि संपादयामि / III-III I 95 // I