________________ HIIII AIRATII-IIIIIIIlle छेत्तुं प्रियानिवसनं तु पलायनार्थमद्यापि सैव महती मम हस्तवत्ता // 17 // तुम्यं हे नलहस्त ! दक्षिण ! सखे ! स्वस्त्यस्तु धैर्य भज त्वं मे संप्रति बान्धवस्तदिह मे याच्या प्रमाणीकुरु / घूतावेशविसंस्थुलीकृतमहासाम्राज्यलक्ष्मीक ! ते केयं भीमसुतानितम्बवसनच्छेदेऽपि लजालुता ? // 18 // पापातङ्कज्वरविधुरिता वेपथु स्रस्तशस्त्राः प्रौढप्रेमोपचयजडिता गाढलज्जाविजिह्माः / कष्ट कान्तानिवसनमिदं छिन्दतः सर्वथाऽमी वारं वारं कथमपि न मे हस्तघाताः पतन्ति // 19 // छिन्नं वासस्तदिदमधुना प्रेमपाशेन साकं त्यक्ता देवी सपदि मनसा लोकलज्जा च सद्यः / इत्थं राजा स्वगतमखिलं व्याहरन्नात्मकर्म प्रेक्षाश्चक्रे नृपदुहितरं हन्त ! शेते नवेति ? // 20 // एतत् तदेव वदनं क्षितिपालपुत्र्या निद्रानिमीलितमपि स्मितवद् विभाति / लक्ष्मीविलासमुकुरस्य यदग्रभागे भिन्दन्ति भालतिलकस्य रुचस्तमांसि // 21 // यूयं दिक्पतयः ! कुरुध्वमधुना भैम्यां मनो वत्सलं युष्माकं यदियं स्नुषा किमथवा तन्नाम गृह्णाम्यहम् / / ते सर्वे कृतघातिना हतधिया सङ्कीय॑माना मया मन्ये कजलकर्दमैरिव भृशं लिप्तं वपुर्विभ्रति // 22 // सेयं संप्रति मुच्यते भगवती गार्हस्थ्यलक्ष्मीः स्वयं क्लीवस्यैप नलस्य देवि ! चरमो मुग्धे / प्रणामस्तव / धिर धिग् रात्रिरियं प्रयातु विलयं यामः क्षयं यात्वसौ शीघ्रं संप्रति दह्यतां वनमिदं यत्र प्रिये ! मुच्यसे // 23 // श्रमविवशशरीरां भर्तृविश्वासबद्धां वनपरिसरसुप्तां भीरुमेकाकिनी यत् / II III SHEII ABHIISTEING ENA III