SearchBrowseAboutContactDonate
Page Preview
Page 229
Loading...
Download File
Download File
Page Text
________________ // 40 // यावत् समीपमधितिष्ठति विष्टपैकविस्तारिकीर्तिकुमुदा दमनस्य जामिः इत्थं चिन्तयतो नलस्य निभृतं देवीदुकूलस्फुरन्मायावीजविदर्मितस्य नृपतेः सद्यो विधातुं पृथक् / सेहे तत्र जगत्त्रयीविघटनाशल्यप्रवीणोऽपि सन् वैदर्भीगुणगुम्फगूढघटितं न स्नेहतन्तुं कलिः इति श्रीमाणिक्यदेवसूरिकृते नलायने चतुर्थस्कन्धे दशमः सर्गः॥१०॥ // 41 // II A-IBHII AIIATIAHINIFIRIBEO चतुर्थे स्कन्धे एकादशः सर्गः / IASIATII AIISTRI AISHI SIRITS // 2 // अथ तन्मिधुनं रेजे दुकूलवलयस्थितम् / एकशम्बासमुत्पन्नमिव मुक्ताफलद्वयम् तिमिरं जर्जरीचक्रुस्तत्र भैमीशिरः स्थितम् / भालस्थलज्वलन्नित्यविशेषकशिखित्विषः तं वीक्ष्य सुस्थितप्राय प्रियास्पर्शरसालसम् / वृथाऽबुद्धिः कलिस्तस्य राज्यभ्रंशं स्वयंकृतम् ततः स्मृतसमायातसमग्रजनसैनिकः / डुढौके कलिरुत्कर्षादभिषेणयितुं नलम् तमरण्याश्रयक्लेशं साक्षादनुभवन् नलः / चिरं चिखेद साम्राज्यलीलाललितलम्पटः सङ्कल्प्य पत्युरात्मानं जपञ्जरगोचरम् / सुखं सुष्वाप निःशङ्का भीमभूपालनन्दिनी तां वीक्ष्य पतितां व्योम्नः क्षितौ चन्द्रकलामिव / अचिन्त्यचरितं दैवं शुशोच सुचिरं नृपः // 4 //
SR No.600449
Book TitleNalayanam
Original Sutra AuthorN/A
AuthorYashovijay
PublisherJinshasan Aradhana Trust
Publication Year2001
Total Pages420
LanguageSanskrit
ClassificationManuscript
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy