________________ I चतुर्थे स्कन्धे पतिविरहे जातशङ्का दमयन्ती॥ सर्म:१० // 93 // SEISEI MISSIMISSIFISSIFIFIC जाताशङ्कः किमिति सहसा गाढमालिङ्गय राजा स्वस्थीचक्रे नयनसलिलं मार्जयन् मुक्तबाष्पः // 33 // अयि कथमसि भीरु ! व्याकुला मुश्च कम्पं न खलु तव समीपं देवि! मुक्त्वा गतोऽस्मि / न कलयसि किल त्वं मां पुरःस्थ मृगाक्षि ! क्षिप मयि निजदृष्टिं पश्य सोऽहं नलोऽस्मि // 34 // ननु सुतनु ! समन्तात् सावधानाऽसि जाता तब किमिदमिदानी भीमभूपालपुत्रि / त्वमिह जगति तत्त्वं वेत्सि वैदर्भि! सर्व त्वमपि च दमयन्ति ! स्वान्तखेदं दधासि // 35 // विरमतु परिचर्या सुप्यतां मार्गखेदज्वरभरपरिपाकव्याकुलैरङ्गभारैः अहमपि निकटस्थः सस्तरन्यस्तगात्रः शशिमुखि ! तव रक्षा जागरूकः करोमि इति सकरुणधैर्य भूभुजाऽऽश्वास्यमाना सपदि हृदयकम्पं भीमजा सनिगृह्य / मनसि जगदधीश देवदेवं स्मरन्ती कुवलयदलतल्पं लीलयाऽलश्चकार // 37 // मा नाम पांशुमशकादिकदर्थनाऽभूदित्यात्मनो निवसनेन पति परीत्य / तस्याश्चलं निजतले विनिवेश्य भैमी निद्रां चकार नलयानभयं निरस्य // 38 // वात्सल्याद् जननी स्नुषा विनयतस्तीथं च साध्वीगुणाद् वैदग्ध्यात् सचिवः सखी परिचयाद् दासी क्रमोपासनात् / आत्मान्तःकरणं वपुः किमथवा सर्व हि मे भीमजा सत्यां भीमभुवि क्लमः क इव मे किं वा मया हारितम् // 39 // अद्यापि मे सहचरं सकलं कुटुम्बमद्यापि राज्यमिह मे वनवासिनोऽपि / II IIII IIIISHIA BHILAISII // 93 //