________________ चतुर्थे स्कन्धे सर्गः९॥ III दमयन्त्या सह // 89 // राज्यपरित्यक्तो नला गंगातटे॥ II II HII ISIANSINGIII ASIA इति कर्त्तव्यतामूढः सर्वोपायपराङ्मुखः / न जजल्प स वैदा देव्याऽपि सह पार्थिवः राजदण्डभयापेक्षी कूबराज्ञानियन्त्रितः / नान्ववर्त्तत तं कश्चित् पौरजानपदो जनः शय्याऽऽसनपरित्यक्तः पानाशनविवर्जितः / व्रतीव स वभौ राजा निरगारं वने वसन् किं कुर्वन्नस्ति विध्वस्तो बलिना कलिना नलः / अवेक्षितुमिवात्युच्चैरारुरोह दिवाकरः तस्याभिनवदुःखस्य चकार कमपि क्लमम् / निदाघसमयोत्पन्नस्तीत्रः कलिरिवातपः // 7 // ततस्तस्य मनो हर्नु गङ्गामाहात्म्यपृच्छया / वैजयन्ती तमित्यचे वैदर्भी कदलीदलैः अयि देव ! दुरुत्तारा सैवेयं विश्वविश्रुता / रङ्गतुङ्गतरङ्गा किं गङ्गा नाम सरित् किल ? इत्येतदनुयुक्तः सन् देव्या दयितभक्तया / कौश्चकर्णारिरारेमे वक्तुं युक्ताभिरुक्तिभिः // 10 // आम वामाक्षि! यत्साक्षात् सैवेयं सुरनिम्नगा। दत्ते नव निधानानि या तुष्टा चक्रवर्तिनाम् // 11 // सुशीतं शतपत्राक्षि ! निर्मलं नर्मवादिनि! | गङ्गावारि वरारोहे ! सुशीले! परिशीलय // 12 // इति जल्पन समं देव्या परिसपन् शनैः शनैः / विधि माध्याह्निकं चक्र गङ्गास्रोतसि नैषधः // 13 // विधाय वारिणा वृत्ति विधिना विधुरीकृतः / वासरं वाहयामास वैरसेनिर्विशांवरः // 14 // वासतेयी गयौ तस्य बालुकातल्पशायिनः / वहन् मरुति निःसङ्गरथाङ्गे गाङ्गरोधसि // 15 // इत्थं च तस्थुषस्तस्य राज्ञस्तत्र दिनत्रयम् / सामन्ता योग्यभक्त्यर्थमन्वमन्यन्त कूवरम् // 16 // II BIHI AIII 89 //