SearchBrowseAboutContactDonate
Page Preview
Page 219
Loading...
Download File
Download File
Page Text
________________ // 43 // II IIIIIIIIIIIle // 44 // निर्जित्य किन्तु रिपुभिर्न हता मम श्रीख़्ते जितो यदनुजेन ततः किमासीत् / / निःसारतेव मयि संप्रति लोकचित्ते जानन्तु हन्त ! मम जानपदा बलं तत् इति समचतुरस्र क्रोशषष्ठाङ्गतु शतकरपरिणाहं स्तम्भमुन्मूलयंस्तम् / स वियति युगमात्रं शीघ्रमुत्क्षिप्य नीत्वा पुनरपि हि तथैव न्यस्तवान् वज्रहस्तः तद् विस्मिता नलबलं समुदीक्ष्य लोकाः स्तम्भे समेत्य लिखितां ददृशुः प्रशस्तिम् / भावी त्रिखण्डभरताधिपतिः स नूनमुत्थाप्य यः पुनरिमं विनिधास्यतीति ऐतिह्यमेतत् परिभाव्य सर्वैः सम्भाव्यमानप्रसरत् पुनः श्रीः / गङ्गातटं प्राप स भीमपुत्र्या देव्यानुयातो निषधाधिराजः इति श्रीमाणिक्यदेवसूरिकृते नलायने चतुर्थस्कन्धे अष्टमः सर्गः // 8 // // 45 // // 46 // ISIIII-III-SHIFY चतुर्थे स्कन्धे नवमः सर्गः। || I तत्र राज्यपरित्यक्तः प्रियामात्रपरिच्छदः / अध्युवास घियापेतः स वेतसतरोस्तले पश्यन् पुरं परित्यक्तं दीर्घमुष्णं च निःश्वसन् / सापराधमिवात्मानं मेने मनसि पार्थिवः // 1 // // 2 //
SR No.600449
Book TitleNalayanam
Original Sutra AuthorN/A
AuthorYashovijay
PublisherJinshasan Aradhana Trust
Publication Year2001
Total Pages420
LanguageSanskrit
ClassificationManuscript
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy