SearchBrowseAboutContactDonate
Page Preview
Page 221
Loading...
Download File
Download File
Page Text
________________ IISIlle II RIL TENNIA II A MEII NIFII IFile शस्त्रवस्त्रवस्पेतं खाद्यस्वाद्यसमन्वितम् / ते तस्मै तुरगोद्वाद्यं प्राहिण्वन् काञ्चनं रथम् ततो भुक्त्वा रथारूढः प्रियया सह साहसी / अनुद्दिश्य दिशं राजा प्रतस्थे सारथिः स्वयम् // 18 // अतिक्रम्य स वेगेन राजा राजन्वती भुवम् / पपात पर्वतोद्देशं भिल्लपल्लीवनाकुलम् // 19 // तदीयरथनिर्घोषं श्रुत्वा निर्घातभैरवम् / अधावन् सहसारोळ् किराताः कृत्तिवाससः // 20 // पुलिन्द्रसेनया रुद्धा रेजिरे गिरयः क्षणम् / विष्वक् प्रचलिता कालकालिकाकलिता इव // 21 // त्यज त्यजेति जल्पन्तः समं तेन डुढौकिरे / कृतकोलाहलाः सर्वे नाहलाः कलहायितुम // 22 // हृदध्वानं धनुर्धन्वन् वितन्वन् शरदुर्दिनम् / न पारं मारयन् प्राप किरातानां महाभुजः // 23 // संमोहनास्त्रमुख्यानि शस्त्राण्यपि हि तत्क्षणम् / देहं त्यक्त्वा ययुस्तस्य सहसा कलिकोपतः // 24 // भयादपि रथोत्सङ्गाद् भैमीमुत्तार्य सत्वरम् / दूरीबभूव भूपालः कालज्ञस्त्यक्तविग्रहः ययुः स्पन्दनमादाय किराताः सर्वसंभृतं / अथार्थिनो हि ते दुष्टाः न पुनः प्राणवैरिणः // 26 // ततश्चरणचारेण प्रियया सह सश्चरन् / प्राप श्वापदराङ्कीर्णां विकटामटवीं नलः // 27 // अतिक्रामबरण्यानी नलः प्रबलसाहसः। ददर्श मस्करस्कन्धे चिन्वतः कर्णविष्किरान् // 28 // तान् वीक्ष्य पक्षिणो हैमान् विस्मयस्मेरलोचनः / देवीमुद्दिश्य वैदर्भीमिदं वचनमब्रवीत् // 29 // कुरुविन्दक्रमद्वन्द्वा वालवायजचश्चवः / इन्द्रनीलदृशः कान्ताः शकुन्ताः कनकच्छदाः II FINAIII
SR No.600449
Book TitleNalayanam
Original Sutra AuthorN/A
AuthorYashovijay
PublisherJinshasan Aradhana Trust
Publication Year2001
Total Pages420
LanguageSanskrit
ClassificationManuscript
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy