________________ धिर धिक कष्टमयोग्यमेतदिति हि क्षोणीभुजां जल्पता हाहाकारविदीर्णकर्णकुहरे लज्जापरे कूबरे / दुर्वृत्ताक्षविवर्चनैः क्षितितले खेदात् करं निम्नता दीर्घ निःश्वसता नलेन दयिता देवी स्वयं हारिता / / 57 // इति श्रीमाणिक्यदेवसूरिकृते नलायने चतुर्थस्कन्धे सप्तमः सर्गः॥७॥ चतुर्थे स्कन्धे अष्टमः सर्गः। जा-IIIATI III AIII NIHI HIRIKA %= OIIIIIIIIIIIIIIIIIIII = इत्थं हारितसर्वस्वो विश्वैकविजयी नलः / न लेभे मनसा दुःखं दु:खितातिहरो नृपः स पश्चशब्दनिर्घोष नलसिंहासनस्थितः / अभ्यषिच्यत भूपालैः कूवरस्तत्क्षणं नृपः // 2 // आज्ञा प्रववृते तस्य नले गलिततेजसि / अस्तगामिनि मार्तण्डे हविर्भुज इव प्रभा राज्यभ्रष्टमहात्मानं मनसा निर्मलं नलम् / कूबरः शल्यमाशक्य स्वदेशाद् निरकासयत् // 4 // कठोरभाषिणः क्रूरान् मुक्त्वा सर्वत्र शत्रिणः / रुरोध सकलं लोकं नलमार्गानुगामिनम् कनकावलिमुख्याश्च न मुमोच नलप्रियाः। वरं पितृगृहे प्रैपीत् तत्पितृणां स याश्चया नलानुजीविभिस्त्यक्ता रुद्धा कूबरसेवकैः / विदर्भसम्भवा देवी न मेने किश्चिदर्गलाम् तां निशम्य समायान्तीं शीघ्रमुत्थाय कूबरः / प्रत्युञ्जगाम सामन्तैः समन्तादुत्थितैः समम् // 8 // = = = =