SearchBrowseAboutContactDonate
Page Preview
Page 214
Loading...
Download File
Download File
Page Text
________________ चतुयें। स्कन्धे सर्गः 7 दमयन्ती कोशादीन् रिक्तीकरोति कूबरेण च // 52 // राज्यादिकं DIRII A- THEIATEIG THIN ISHITEHIMIRI अथ वनमिव बहिस्तीवकोपस्तपो वा तटमिव जलपूरः कालकूटस्तनुं वा / विघटयति समन्ताद् यावता तावतैव व्यघटयदधिपत्वं घृतविद्या नलस्य साया। कचिदन्यदा सरभसं तस्मिन् सभामण्डपे सर्व राज्यमहो ! जितं जितमिति स्पष्टो महानिष्ठुरः / क्रूरैः कूबरसेवकैर्विरचितो चुम्बारवः कोऽप्यभूत् सद्यः क्षोभमवाप येन नगरं भीता च भीमात्मजा कोशे गजेषु तुरगेषु पुरे प्रतोल्या सर्वत्र कूबरनराः परिवृत्य तस्थुः। आत्मानुजेन हतराज्यभरोऽपि राजा खिनः परं हृदि पराजयलजयैव मा खेदमुबह नरेन्द्र ! कुरुष्व किश्चिद् भूयः पणं न विरतिर्विरतं विना त्वाम् / इत्थं तु कूबरवचांसि निशम्य राजा भीमोद्भवामपि जवेन पणीचकार पुरा हि सा तस्य महार्हचेतना बभूव राज्यादपि जीवितादपि / स्वकीयराज्यं तु दुरोदरापणे तदा तया क्रेतुमियेष नैषधः चिरमभवदभूतं यूतमुचावचं तत् विहितरसविशेषात् कूटमक्षा निपेतुः। नलमनु दमयन्ती पक्षपातेन लोकः समजनि विजयार्थी व्याकुलोऽभूत् कलिव प्राप्तम् // // 53 // EINSTEII-IIIIIII-IIIFIEI // 54 // // 56 // // 86 //
SR No.600449
Book TitleNalayanam
Original Sutra AuthorN/A
AuthorYashovijay
PublisherJinshasan Aradhana Trust
Publication Year2001
Total Pages420
LanguageSanskrit
ClassificationManuscript
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy