SearchBrowseAboutContactDonate
Page Preview
Page 213
Loading...
Download File
Download File
Page Text
________________ ASHISHEle ONSHIDIlISI-IIIIII-IIII HISI इत्थं च बहवो वीराः कूबरद्वेषिणस्तदा / नलभक्ता महात्मानो राज्यं त्यक्त्वा विनिर्ययुः / / 37 // समयज्ञो महामात्यः श्रुतशीलोऽपि शीलवान् / निजमुद्रां परित्यज्य निर्ययौ तीर्थयात्रया // 38 // इदं हि स्वामिभक्तानां धीराणां परमं व्रतम् / यत् प्रभुव्यसनं दृष्ट्वा न पश्यन्ति तटस्थिताः // 39 // स तथैव दिवानक्तं दमयन्तीपतिर्नृपः / चिरं चिक्रीड निर्वीडः पीडितः कलिना नलः // 40 // असाध्यो मन्त्रिवैद्यानां मुक्तः स्वपरचिन्तया / प्रत्यासन्नविनाशोऽभूत् सन्निपातज्वरीव सः // 41 // तामिमामप्रतीकार्यां सम्भाव्य भवितव्यताम् / न भीमतनया देवी बभार मनसि व्यथाम् // 42 // तदादि विदधे नित्यं सा तपांसि मनस्विनी / षोढा पोढा विभक्तानि बाह्यान्याभ्यन्तराणि च // 43 // क्षेत्रेषु सप्तसु द्रव्यं निजमुप्तं तथा तया / तत् सहस्रगुणीभूतं यथा भूयोऽपि लप्स्यते // 44 // कूवरेण हते राज्ये यथा चित्तं न द्यते / तथा रिक्तीकृतः कोशश्चिरं चतुरया तया // 45 // नलोऽपि घृतसंज्ञेन परचक्रेण तेन सः / गृहीतदेशः सहसा दुर्गशेषः कृतोऽभवत् // 46 // ततः परिभवं चित्ते भृशमाशय कूबरात् / कल्लोलिनी-कमलिनी-केरली-कलिकादिकाः // 47 // देवकन्यासमाः स्निग्धाः कुल-शील-गुणान्विताः। प्रजिघाय सखीः सर्वाः केशिन्या सह कुण्डिनम् // 48 // युग्मम्। रत्न-मौक्तिक-माणिक्य-मणि-स्वर्णादिकं च सा / इन्द्रसेनान्तिकं प्रैपीत् कोशसारं तया सह // 49 / / सहिता परिवारेण कियतापि मनस्विनी / सा तस्थौ वपुरुद्दिश्य दैवं प्रति पतिद्रुहम् // 50 // | AISIT AATE
SR No.600449
Book TitleNalayanam
Original Sutra AuthorN/A
AuthorYashovijay
PublisherJinshasan Aradhana Trust
Publication Year2001
Total Pages420
LanguageSanskrit
ClassificationManuscript
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy