________________ स्कन्धे दमयन्ती स्वसन्तति पिटगृहे प्रेषयति।। सर्गः 7 MHI AMRITAIIMILARII IIIIIII इति जल्पन् स वैदा चिरमाश्वासितोऽपि सन् / शोभावचोभिरेवास्याः प्रमाणीकृतवान् वचः // 23 / / सा पञ्चवर्षदेशीय स्निग्धं युग्ममपत्ययोः / प्राणप्रियं तदुत्सङ्गे ददौ भीमसुता स्वयम् // 24 // आपृच्छ्य विह्वला देवीं तयुग्मं परिगृह्य च / प्रतस्थे स महाबाहुर्बाहुको बहुकोविदः / // 25 // महता सह सैन्येन कतिचिद्भिः प्रयाणकैः / ज्ञात्वा तं कुण्डिनासन्नं भीमः प्रत्युद्ययौ नृपः // 26 // पुरप्रवेशमुद्दाम कारयित्वा महीपतिः / क्षेमं दौहित्रयोर्मातुर्जामातुरपि पृष्टवान् प्रणम्य बाहुकस्तस्मै विदग्धो वदतांवरः / शशंस सकलं शस्तं दमयन्तीनलाश्रयम् // 28 // न च तं नलवृत्तान्तं देवी समदिशत् स्वयम् / न स्वामिवत्सलः किञ्चिद् बाहुकश्चाप्यचीकथत् // 29 // प्रमोदप्रवणो राजा दमयन्तीपिता तदा / दौहित्राय ददौ देशमिन्द्रसेनाय केरलम् // 30 // स राजा तस्य राज्ञी च स्वपुत्र्याः पृथुकद्वयम् / स्वकीयवपुपः पार्थाद् न दूरीचक्रतुः क्षणम् // 31 // कृतकृत्यस्तयोर्देव्या विज्ञप्तिं वाहुको निजाम् / प्रैपीत् क्षेमोपलम्भार श्रीभीमस्य च वाचिकम् // 32 // बभूव सुस्थिता देवी सुतरां वार्त्तया तया / अपत्यविरहक्लेशं न बभार पतिव्रता विदर्भाधिपमापृच्छय प्रत्यावृत्तिमिषेण च / बभ्राम तीर्थयात्रार्थ बाहुकः सकलां भुवम् // 34 // शक्रावतारतीर्थस्य विख्यातस्य दिदृक्षया / स कदाचिदयोध्यायां पुरि प्राप्तो महामतिः // 35 // विज्ञाय बन्दिवन्देभ्यस्तं तथाविधमागतम् / ऋतुपर्णनृपः प्रेम्णा स्थापयामास सन्निधौ SIIIIIIIIIII // 85 //