________________ चतुर्थे स्कन्धे सर्गः८ नलेन |सह गन्तुं कूबरं | दमयन्ती प्रार्थयति॥ // 87 // II IIIII ATFI|| पत्रिंशत् पङ्गकोटीनां समुद्रं पृथिवीपतिम् / को हि तत्पितरं भीमं मनसा न विशङ्कयेत् नलाय त्रिदशैर्दत्ता भ्रातृजाया पतिव्रता। न च सा तादृशं पात्रं युज्यते यत्र लाघवम् // 10 // को दद्यादनले झम्पां कः सिंहीं दोग्धुमिच्छति ? / सर्वस्य जीवितं प्रेयो मरणं कस्य वल्लभम् ? // 11 // अतो नलप्रियां देवीं भीमपुत्री पतिव्रताम् / कूबरो जीवितव्यार्थी वाचाऽपि न विराद्धवान् // 12 // प्रणम्य परया भक्त्या तस्थिवांसं तमग्रतः / प्रत्यभाषत वैदर्भी कुलशीलोचितं वचः // 13 // राजन् ! प्रयच्छ मे गन्तुं स्वकीयस्वामिना समम् / कुरु निष्कण्टकं राज्यं पृथ्वीं पालय देवर ! // 14 // पुत्रस्त्वमपि तातस्य युक्तं राज्यं तवापि हि / वामे वा दक्षिणे वाऽपि, पाणौ भवति कङ्कणम् // 15 // न तु युक्तं निषेद्धं ते कान्तानुगमनं मम / वपुर्म हारितं पत्या प्रणयो न पणीकृतः // 16 // अपि नाम त्वया रुद्धा यद्वा तिष्ठाम्यहं किल / जीवितत्यागमार्गेऽपि कथं दण्डधरो भवान् ? // 17 // इति तस्या वचः श्रुत्वा त्रपातङ्कतिरोहितः / अवोचत विनीतात्मा कूबरः कालविद्वरः // 18 // आयें ! विसृज मात्सर्य प्रसन हृदयं कुरु / न त्वां प्रति विरुद्धोऽस्मि मनोवचनकर्मभिः अहं नलस्य दास्यामि न स्थातुं निजमण्डले / न कस्मिन् वने क्वापि घटते केसरिद्वयम् / // 20 // मया गृहीतसर्वस्वो निर्धनो निःपरिच्छदः / भ्रमिष्यति भुवं सोऽद्य देशाद् देशान्तरं व्रजन् // 21 // त्वं तेन सह गच्छन्ती देवि! दुःखमवाप्स्यसि / अतएव हि रुद्धाऽसि न किश्चित् कारणान्तरम् // 22 / / BIFII RISHIANGALI MISSIAFII // 87 //