SearchBrowseAboutContactDonate
Page Preview
Page 207
Loading...
Download File
Download File
Page Text
________________ | III ASIAFII-IIIIIICATEle इति श्रुत्वा गिरं पत्युः प्रत्युवाच विदर्भजा / समन्युरपि साशवं विनीता नतकन्धरा // 47 आर्यपुत्र ! कृतार्थाऽस्मि यत्पणीकर्तुमिच्छसि / नृणां संभावनापात्रं विरलाः खलु योषितः // 48 // यः कश्चिदपि वाञ्छायाः प्रत्यूहो विहितो मया / तत्र प्रसीद राजेन्द्र ! मा स्म खेदं कृथा मयि / / 49 / / आयान्तु मन्त्रिणः सर्वे किं दृष्टिकटुभिः स्थितैः / द्यूतकौतुकविच्छेदं देवस्य किसु कुर्महे ? // 50 // अस्तु निर्मक्षिकमिति प्रत्युच्चरति भूपतौ / ततः खिन्ना ययुः सर्वे देव्या सह नियोगिनः प्राप्ता च मन्दिरं भैमी केशिनी वीक्ष्य सत्वरम् / अवलम्ब्य भृशं कण्ठे रुरोद मृद्गद्गदम् // 52 // रेजे राजीवनेत्रा सा वर्षन्ती वाष्पबिन्दुभिः / नमःश्रियः प्रमीताया ददानेव जलाञ्जलिम् प्रमृज्य नयने तस्याश्विरमाश्वास्य भामिनीम् / उवाच सान्त्वनागर्भ केशिनी दीर्घदर्शिनी // 54 / / अयि ! प्रसीद वैदर्मि ! रम्भोरु ! रुदितं त्यज / प्रथमं हि प्रपन्नाऽसि व्यलीकं प्राणवल्लभात् // 55 // न समा वासराः सर्वे नैकरूपमिदं जगत् / भवन्ति विविधैर्भावैः प्रायशः प्राणिनां दशाः // 56 // न ते धर्मज्ञया सम्यक् शोचनीयं शुचिस्मिते ! / बन्धोदयविपाकाश्च सत्ता न क नु कर्मणाम् ? / / 57 // यदैवाक्षाः करे दत्तास्तस्य दैवेन केनचित् / सत्यङ्कारस्तदेवासीत् त्वत्प्रीतिपरिमार्जने // 58 // किं नैनं वेत्सि वात्सल्यात् संप्रति प्रीतिमोहिता / नलं नाम परावृत्तं कृतान्तं किश्चिदात्मनः 1 // 59 // यत्सत्यं भूतधेतालाः पिशाचाः कटपूतनाः / अथैनमधितिष्ठन्ति दुष्टाः पलभुजोऽथवा // 60 // REA THEII A TEST STI ARTIC
SR No.600449
Book TitleNalayanam
Original Sutra AuthorN/A
AuthorYashovijay
PublisherJinshasan Aradhana Trust
Publication Year2001
Total Pages420
LanguageSanskrit
ClassificationManuscript
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy