SearchBrowseAboutContactDonate
Page Preview
Page 206
Loading...
Download File
Download File
Page Text
________________ चतुर्थे स्कन्धे सर्गः 6 दम्यन्त्याः कुवरस्य द्यूतावरोधनार्थमुपदेशः॥ // 82 // न कस्यचन विश्वेऽस्मिन् सर्वथा जातु जायते / अन्यायोपार्जितं वित्तं स्थले जलमिव स्थिरम् // 34 // जितं मयेति कितवो जितकाशी प्रजल्पति / जीयमानं तु जानाति नात्मानं व्यसनेन यत् // 35 // त्वं यद्यधिकराज्याय द्यूतं देवर ! दीव्यसि / मालवेन्द्र महाराष्ट्रं गृहाण मम पैतृकम् // 36 // मणिमाणिक्यरत्नानि स्वर्णमुक्ताफलानि च / तानि स्वीकुरु सर्वाणि गृहे तिष्ठन्ति यानि मे हस्त्यश्वरथमुख्यं च साधनं सर्वमेव मे / त्वदर्नाक्यतां शीघ्रं द्वारे च तव तिष्ठतु // 38 // प्रसीद सदयं वत्स ! प्रार्थनां मे कृतार्थय / कुरु कूबर ! मद्वाक्यं त्यज दूरं दुरोदरम् // 39 // त्वां वीक्ष्य विरतं घूताद् राजाप्यनु विरंस्यते / नानात्मसमैः सार्दू चूतं युद्धं च भूभृताम् // 40 // इत्युक्तवति सोत्साहं भैमीनाम्नि बृहस्पतौ / अन्वभाषन्त मन्त्रीशाः श्रुतशीलादयोऽपि यत् // 41 // ततस्तथेति यत् किश्चित् यावद् वदति कूबरः / अकार्षीदन्तरालापं तावद् वेगेन भूपतिः // 42 // अहो ! ददाति यद् देवी सर्वस्वं तव कबर ! / दास्याम्यहं पणीकृत्य स्वयमक्षमुखेन तत् // 43 // तस्मिन्नपि हि सर्वस्मिन् हारिते सति दैवतः / इमामपि पणीकृत्य रन्तुं मम समुद्यमः गच्छन्तु मन्त्रिणः सर्वे न कार्या नौ निवारणा / द्रक्ष्याम्यहं परं पारमक्षाणां कूवरस्य च // 45 // प्रविश्याभ्यन्तरं देवि ! त्वमपि ब्रज सत्वरम / तेऽपि रणव भीरु ! किमयं तव संभ्रमः // 46 / / चतुर्मिः कलापकम् / DISIAISIIIIIIIIIIII)
SR No.600449
Book TitleNalayanam
Original Sutra AuthorN/A
AuthorYashovijay
PublisherJinshasan Aradhana Trust
Publication Year2001
Total Pages420
LanguageSanskrit
ClassificationManuscript
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy