SearchBrowseAboutContactDonate
Page Preview
Page 205
Loading...
Download File
Download File
Page Text
________________ II-II ISI VIIIIIII निषिद्धाचरणासक्तं व्यवस्थितमिमं नृपम् / साधु स्याद् यदि गृह्णाति सर्व निर्जित्य कूवर: कथमस्य करप्राप्ता मौक्तिकस्रक कपेरिव ? / चिरं स्थास्यति सौख्येन देवीयं भीमसंभवा ? इदमन्यदपि स्पष्ट प्रभूतमनया दिशा / जजल्प जातवैराग्यो नलद्वैपाकुलो जनः तद्धनेनैव संनद्धः कूबरस्तं जिगाय च / जायते हि विधौ वामे स्वशस्त्रमपि घातकम् ततः सह महामात्यैवैदर्भी भर्तृवत्सला / सामन्तचक्रसङ्कीर्ण तत्सदः स्वयमाययौ तत्र तस्यां समायान्त्यां सह कञ्चुकिनां शतैः / एति देवीति भीतानां वेत्रिणां तुमुलोऽभवत् तां च दृष्टिपथप्राप्ताष्टाङ्गस्पृष्टभूमयः। प्रणेमुः संवृतैरक्षैः सामन्ताः कूबरोऽपि च बभूव निभृतं सर्व दूरस्थं राजमण्डलम् / बभार कूबरो लजां धाष्टयं भेजे पुनर्नलः अथ व्यामिमां कर्तुमपश्यन्निव तां नलः / स्वैरं परामृशन् सारीः सावलेप इवावदन किं संवृणोषि पाणिभ्यामक्षान् पातय कूबर ! / वृथा कालपरिक्षेपः क्रियते किमसाविति ? वीक्ष्य तिर्यग्वलद्दष्टि साभिप्राय प्रियं प्रति / ततः कूवरमेवोचे कुण्डिनेन्द्रसुता स्वयम् विमुश्च देवर ! पूतं स्वधर्ममनुचिन्तय / वैवाह्यमिव वा युक्तं स्वगोत्रे किं दुरोदरम् ! जये पराजये वा वा तावदेकस्य कस्यचित् / द्वयोर्चान्धवयोर्मध्ये क्व दुःखं कुत्र वा सुखम् ? यदि तावद् महाराजोऽवधारयति वा न वा / तत् तवापि मतिभ्रंशो बभूव किमु कूबर ! // 20 // // 21 // // 22 // // 23 // // 24 // // 25 // // 26 // // 27 // // 28 // // 29 // // 30 // // 31 // // 32 // // 33 //
SR No.600449
Book TitleNalayanam
Original Sutra AuthorN/A
AuthorYashovijay
PublisherJinshasan Aradhana Trust
Publication Year2001
Total Pages420
LanguageSanskrit
ClassificationManuscript
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy