SearchBrowseAboutContactDonate
Page Preview
Page 204
Loading...
Download File
Download File
Page Text
________________ पतुर्थे स्कन्धे सर्गः६ कले छिद्र| प्रवेशात् प्रतिज्ञाभ्रष्टो नलः // // 81 // ISISI ALIGALI-SINI CHIE अक्षान् देवितुमारेमे स सभायां सकूबरः / प्रतिष्ठाभङ्गमूलं हि द्यूतकारस्य चेष्टितम् आससाद तदा राजा वारं वारं पराजयम् / वामत्वं मन्मथस्येव चूतस्य हि परा रतिः हस्त्यश्वरथवारस्त्रीग्रामाकरपुरादिकम् / यद् यत् पणं नलश्चक्रे तत् तत् सर्वमहारयत // 8 // न ददर्श पुनभैमी न छूताद् विरराम च / दिने दिने ददौ दुःखं जिगीपुरधिकाधिकम् अक्षक्रीडाविदग्धोऽपि कूबरेण स निर्जितः / न कश्चिदथवा विद्वान् दैवस्यैकस्य कौशलम् न तं चकमिरे पौरा न भृत्यास्तमजीगणन् / उपेक्ष्य मत्रिणस्तस्थुरसद्व्यसनिनं नृपम् हीयमानः श्रिया नित्यं स त्यक्तः सेवकैरपि / अन्वगच्छद् जनः सर्वः कूबरं जितकाशिनम् // 12 / / पद्मतः कुमुदं याति सन्ध्यायां मधुपग्रजः / धिक ततश्चापलं लक्ष्म्यास्तदासक्तं जनं च धिक् // 13 // किं कुर्वन्ति महामात्याः कस्य साध्यो हि भूपतिः ? / क नु शक्यः करी कर्ण धत्तुं मदभरोद्धरः // 14 // म्लानेव निखिला बुद्धिर्विक्षिप्तमिवः वायसः। विध्यातमिव धामापि नलस्य कलिकोपतः अत्यगाधोऽप्यपारोऽपि कलशोद्भवमूर्चिना / जग्रसे कलिना शीघ्र लीलया नलसागरः द्वाररोधेन सामन्ता अनुद्घाटैर्वणिग्वसः / लखनैश्चापि दायादास्तं दीव्यन्त न्यवारयन् आरूढपतनाशङ्की कूबरोऽपि न्यषेधयत् / नैव तस्थौ पुनर्दीव्यन् हारव्यावृत्तये नलः // 18 // धिगहो ! पैकी लक्ष्मी द्यूतेन गमयत्यसौ / वरमभ्रषज्वाले न जुहोति हुताशने | | 8
SR No.600449
Book TitleNalayanam
Original Sutra AuthorN/A
AuthorYashovijay
PublisherJinshasan Aradhana Trust
Publication Year2001
Total Pages420
LanguageSanskrit
ClassificationManuscript
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy