SearchBrowseAboutContactDonate
Page Preview
Page 203
Loading...
Download File
Download File
Page Text
________________ मा भूत् सहमपि मे दयिते ! विना त्वाम् / त्वं जीवितं च दयं च ममोत्पलाधि! // 13 // इत्यादिमिर्चहुविधैरनुरुध्य वाक्यैः स्वं सापराधमिव चेतसि मन्यमानः। सप्रश्रयप्रणयमुत्कलिकाकुलोऽसौ तामालिलिङ्ग च चुचुम्ब च सन्दधे च // 14 // घिग धिक् कष्टं मनसि सुतरां यते हन्त ! देवी स्वार्थभ्रशः कुलमलिनता द्यूततो यत् ममेति / मैमीस्पर्शः सपदि नृपतेश्चन्दनालेपहृयो दीप्तं चित्तज्दरमिव चिरं तस्य दूरीचकार // 95 // इति श्रीमाणिक्यदेवसूरिकृते नलायने चतुर्थस्कन्धे पश्चमः सर्गः // 5 // BHI SII-IIIIIIPIHI15 CHISII-IIFISHI - ISHI-IIIII चतुर्थे स्कन्धे षष्ठः सर्गः। तस्योषितस्य तां रात्रि दमयन्तीनिकेतने / अभूद् भावपरावृत्तिर्मलयाद्रौ तरोरिव अधिगम्य च वृत्तान्तं गर्भदासीभिरीरितम् / अवहन हृदये हर्ष श्रुतशीलादयस्तदा प्रातः कृत्यं यथापूर्व स चकार महीपतिः / नानापि चूतविद्याया पभार महतीं त्रपाम् भृयो मध्याहसन्ध्यायां भोजनावसरे कृते / चुकोप तस्य सोत्कर्ष विषमज्वरवत् कलिः न सेहे सहसा स्थातुं सारिक्रीडा विना नलः / विसस्मार प्रियापार्श्वे स प्रतिश्रुतमात्मनः // 4 //
SR No.600449
Book TitleNalayanam
Original Sutra AuthorN/A
AuthorYashovijay
PublisherJinshasan Aradhana Trust
Publication Year2001
Total Pages420
LanguageSanskrit
ClassificationManuscript
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy