________________ || 4TALIGN THEIR ISINESI BIKE तस्याश्च रुदितं श्रुत्वा कश्यपो मुनिरागतः / सर्वमापृच्छय वृत्तान्तं प्रददावण्डकद्वयम् इतः पुत्रवती भूत्वा त्वमानृण्यं प्रपत्स्यसे / इत्युक्त्वा कश्यपे याते प्रमोदं विनताऽवहत् // 70 // पञ्चवर्षशतेभ्यश्च सा दास्येन कदर्थिता / कालक्षेपासहिष्णुत्वात् कोशमेकं व्यदारयत् // 71 // ततः प्रादुरभूद् दीप्तः पुमान् रूपेण कुब्जकः / श्रीमानकाण्डजातत्वात् पङ्गुभावेन दूषितः // 72 // सुनिष्पन्नाद् द्वितीयाण्डाद् भविता यो ममानुजः / स हि त्वामनृणीकर्ता विनतामित्युवाच सः // 73 // स तेजःपटलं वर्षन् दुःसहं दैत्यदानवैः / प्रथमोदयमुद्दिश्य सारथ्यं ग्राहितो रवेः // 74 / / ततो वर्षसहस्रान्ते स्वयं विघटिताद् द्रुतम् / प्रादुरासीद् द्वितीयाण्डाद् गरुडो नाम पक्षिराट् // 75 // निषादान् प्रथमं जग्ध्वा भुक्त्वा कुञ्जरकच्छपौ / भक्त्वा च रोहिणी शाखां स प्राप्तो मातृसन्निधौ // 73 // तस्याश्च दास्यवृत्तान्तं ज्ञात्वा मनसि दुःखितः / प्रतस्थे पन्नगः शीघ्रमगृताहरणाय सः // 77 // क्षिप्त्या पक्षानिलैर्वृक्षान् वहिं विध्याप्य वारिभिः / निहत्यारक्षकान् चञ्च्या नखरुत्क्षिप्य पञ्जरम् // 7 // तस्यादाय सुधाकुम्भं स्वस्थानाभिमुखस्य च / भूव यायिनो युद्धं सह सेन्द्रैः सुरासुरैः // 79 // युग्मम्। विनतामनृणीचक्रे कद्रदेयं समर्प्य सः। सापि कत्तुं सुधापानं निजपुत्रानजूहवत् दर्भेषु कलशं मुक्त्वा यावत् स्नानाय ते ययुः / तावद् हृत्वा सुधाकुम्भ प्रययौ पाकशासनः // 81 // सुधारसकणक्लिन्नान् लिलिहुः पन्नगाः कुशान् / द्विजिहास्ते ततोऽभूवन् तद्धाराभिर्विदारिता // 82 // HILARIAGINISIII IIIrla