SearchBrowseAboutContactDonate
Page Preview
Page 200
Loading...
Download File
Download File
Page Text
________________ चतुर्थे स्कन्धे SIS यूतदो गाणि // सर्गः 5 // 79 // IIIII-III धृतलाक्षारुणच्छत्रं चलन् माञ्जिष्ठचामरम् / रक्तोत्पलदलोत्तंसं गैरिकारक्तवाससम् // 55 // युग्म तस्य दीर्घारुणोष्णांशुबर्बरोजालमालिनः / सद्यः प्रतिहतं तेजस्तेजसा चाक्षुपं तयोः // 56 // कृष्णवर्णान् हरेहान् वर्णयन्ती भ्रमदृशम् / हरितस्तान् प्रजल्पन्ती कद्रू च विनताऽहसत् // 57 // तनिमित्तं विवादोत्थं वाग्द्यूतमुभयोरभूत् / सुधाकलशमेकैकं पणीकृत्य परस्परम् // 58 // अतिवेलाऽधुना जाता प्रातनिर्णय एव नौ / इति द्वे समयं कृत्वा जग्मतुः स्वस्वमन्दिरम् // 59 // नागेम्यो निलपुत्रेभ्यस्तच कदूरचीकथन / मिथ्या दृष्टमिदं मातरित्यूचुस्तां भुजङ्गमाः // 60 // तसो मातुर्मयार्सायाः परित्राणाय पन्नगाः। अवेष्टयन् स्वेर्वाहान मैत्र्या योक्त्रफणाभृतः // 61 // ततः सकेतवेलायां ते द्वे रविरथं गते / ददर्श सहसा श्यामान् विनताऽपि तुरङ्गमान् // 62 // अजानती च तां मायां करा सापि पराजिता / याच्यभाना सुधाकुम्भं विनता वाक्यमब्रवीत् // 63 // अहं कुमारी निर्वीरा दद्यां कथमृणं तव ? | प्रतीक्षस्व कियत्कालं भविष्याम्यनृणा तव // 64 // यावद् दत्से न मे देयं तावद् महास्यमुबह / इत्युक्ता मा निजस्वला तथेति विनताऽवदत् // 65 / / तदातिकिङ्करीभृतां वाहनीकृस्य तां स्वयम् / आरुह्य भुवनं मर्च कदरभ्रमदन्वहम् संवाहनादिभिस्तैस्तैदुष्करैरेव कर्मभिः / अखेदयच्च तां बाला कद्रः कठिनमानमा इत्थं वर्षशतेऽतीते सा भगिन्याः पराभवात् / रुरोद जाह्ववीतीरे कदाचित् करुणस्वरम् // 68 // II - BEST ell III // 79 //
SR No.600449
Book TitleNalayanam
Original Sutra AuthorN/A
AuthorYashovijay
PublisherJinshasan Aradhana Trust
Publication Year2001
Total Pages420
LanguageSanskrit
ClassificationManuscript
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy