SearchBrowseAboutContactDonate
Page Preview
Page 197
Loading...
Download File
Download File
Page Text
________________ 14-IIAlila III-IIISite नित्यं जपतपःस्नानध्यानदानाशनादिकम् / कत्तुं न किमपि प्राप द्यूतबन्दीकृतो नलः // 13 // देव्या अपि हि वैदाः स स्वल्पं दर्शनं ददौ / प्रियाया अपि पग्रिन्याः प्रावृषीव दिवाकरः // 14 // असीदन् राजकार्याणि राज्ञि द्यूतवशंवदे / अवग्रहबलग्रस्ते शस्यानीव पयोमुचि // 15 // अहो ! दिवानिशं राजा तत्परत्वेन संप्रति / क्रीडतीति प्रवादोऽभूत् प्रकामं प्रकृतिष्वपि द्यूतनिन्दामयैर्वाक्यैः प्रयुक्तैः प्रेमपूर्वकम् / वारं वारं सुखोपायैरमात्यास्तमवारयन् // 17 // न बचोभिरमात्यानां गुरूणां च न लज्जया / न च स्वप्रज्ञया सेहे स विहातुं दुरोदरम् // 18 // न गीतेन न नृत्येन न वाद्येन न कौतुकैः / न कथाभिर्न गाथाभिर्न श्रमेण न निद्रया // 19 // न राजकार्यसम्पातैर्न शरीरसुखेच्छया / अशक्यत निराकत्तुं तस्य द्यूतपिशाचिका // 20 // त्रिभिविशेषकम् / ततो विदितवृत्तान्ता विज्ञप्ता मूलमन्त्रिणा / ददर्श कान्तमायान्तं वैदर्भी स्वगृहेऽन्यदा // 21 // स्वयमुत्थाय तं भैमी भक्त्या भृशमपूजयत् / अभ्यो हि कुलसीणां च्युतोऽपि गुरुवत् पतिः // 22 // तां दीनवदनां खिन्नामहर्षामविभूषिताम् / गरिमच्छन्नसन्तापां पादयोर्दत्तलोचनाम् // 23 // स पश्यन् दुःखितप्रायां प्रियां प्राणेश्वरी निजाम् / सहसा संभ्रमं बिभ्रद् विशदं वाक्यमब्रवीत् // 24 // (युग्मम्) ब्रूहि किं तव पृच्छामि भवत्या विदितं यतः / किमर्थमीदृशावस्थो मम प्राणेश्वरो जनः // 25 // दुनोति हृदयं दूरं सांप्रतं मम पश्यतः / दुहितुः कुण्डिनेन्द्रस्य शरीरमविभूषितम् // 26 // DIEFIIIIIFIFIETERINFINITIEI
SR No.600449
Book TitleNalayanam
Original Sutra AuthorN/A
AuthorYashovijay
PublisherJinshasan Aradhana Trust
Publication Year2001
Total Pages420
LanguageSanskrit
ClassificationManuscript
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy