SearchBrowseAboutContactDonate
Page Preview
Page 196
Loading...
Download File
Download File
Page Text
________________ I चतुर्थे ISk छिद्रं सर्ग:५ // 77 // // 2 // TER चतुर्थे स्कन्धे पञ्चमः सर्गः। a> < तेन तीव्रविपाकेन विषेणेव विसर्पता / नलस्य कलिताः शीघ्रं भिन्नाः सप्तापि धातवः सर्वभारक्षम प्राप्य तमाधारं महीपतिम् / प्रससार कलिः स्वैरं सलिले तैलबिन्दुवत् तमाविश्य विशेषेण संग्रह मनाः कलिः / दध्यौ दुरोदरं नाम्ना देवं द्यूताधिदैवतम् स्तेयानृतच्छलच्छद्मपैशुन्यादिपरिच्छदः / स तस्य पुरतः तस्थौ प्रणम्य रचिताञ्जलिः ततस्तं विनयप्रहं कलिः कलितविस्मयः / नलस्य दक्षिणं पाणिं भजस्वेति समादिशत् नतमौलिः कलेराज्ञां तथेति प्रतिगृहा सः। नलपाणितलं भेजे कपोत इव पङ्कजम् तदादि सततं तस्य नृपस्यात्मवतोऽपि हि / विक्षिप्तदिनकृत्यायामक्षवत्यां मनोऽभवत् ततः समुदितद्यूतक्रीडाकुण्डलपाणिना / तेन राज्ञा सुखं लेभे न गुहूर्त्तमपि क्वचित् कदाचित् कूबरं नाम्ना भ्रातरं स निजानुजम् / स्नेहादपरमात्रेयं द्वन्द्वद्यूते न्यमन्त्रयत् उभयोरभवद् द्यूतं सभायां रतिवर्द्धनम् / मिथः क्रमसमायातदोलारूढजयाजयम् यो जयाभिमुखं द्यूतं जानाति स्म स्वहेतवे / स चकार प्रतिज्ञातात् पूर्वस्माद् द्विगुणं पणम् सुव्यक्तमनदनक्षाः करप्रेङ्खोलनस्तयोः / नृत्यतः कलिधूर्तस्य पादधर्धरका इव लब्ध्वा कलेरङ्गप्रवेश नलस्य द्यूतक्रीडा च॥ PISFII III ATHIGATII-III ISRI 4 IISHI 4 I95l // 10 // // 12 // // 77 // DISHI
SR No.600449
Book TitleNalayanam
Original Sutra AuthorN/A
AuthorYashovijay
PublisherJinshasan Aradhana Trust
Publication Year2001
Total Pages420
LanguageSanskrit
ClassificationManuscript
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy