________________ IIIIII-IIII ISIS IS त्यक्त्वा दूरं हृदयदयितां पद्मिनी लब्धनिद्रां हित्वा विष्वक् द्युतिपरिकर जिह्मभावं दधानः / संप्रत्येकः प्रतितरुवरं दत्तपक्षिप्रलापः क्वापि क्षिप्रं पतति गहने वासराणामधीश: आकर्ण्य सूतच्यवनं तमसा वृतोऽयं प्रक्षिप्तये वहति निःप्रभतां पतङ्गः। श्यामीभवन्ति ककुभो विरुवन्ति काकाः स्तोकापि नास्ति वियति स्खलना किमन्यत् ? // 37 // विरहदुःखदशामतिशोकयोः सदयचित्त ! विलोकय कोकयोः / यदनया विधिवेशसजं भयं भवति कस्य जनस्य न पश्यतः // 38 // गन्तुकाममुपलक्ष्य षट्पदं पद्मिनी कृतपलाशबन्धना। आदधे च सुगृहीतमञ्जसा मजुभाषिणमियं निशामुखे // 39 // कां ते करोमि मम सान्ध्यविधेरुपास्ति? यां नाथ ! वाञ्छसि न कुत्र ममाथ वाञ्छा। इत्थं विलासमयवक्रगिरं वदन्तीं वक्रोक्तिभिः प्रणयिनीं स वदन्नुदस्थात् // 40 // अत्रान्तरे त्वरितमेव जयं विधातुं तस्मिन् प्रमोदकृतपादसरोजशौचे। पश्यन्नलग्नजलमङ्गुलिसन्धिरन्ध्र छिद्रं प्रपद्य कलिरस्य विवेश कायम् // 41 // सम्यक शौचेन हीनं कृतविवशतर्नु मुक्तकेशं हसन्तं निष्ठीवन्तं रुदन्तं मदनपरवशं जम्भमाणं स्खलन्तम् / भीतभ्रान्तं विवस्त्रं परिकलितरुपं लचितोच्छिष्टधान्यं छिद्रं लब्ध्वा विशन्ति ध्रुवमिह पुरुषं प्रायशो दुष्टदेवाः / / 42 // इति श्रीमाणिक्यदेवसूरिकृते नलायने चतुर्थस्कन्धे चतुर्थः सर्गः॥४॥ HIAIIIIIII