SearchBrowseAboutContactDonate
Page Preview
Page 193
Loading...
Download File
Download File
Page Text
________________ // 12 // // 13 // // 14 // IIIIIIIIIIIIIIle रथाश्वगजसङ्कीर्ण भूपालकुलसङ्कलम् / दृश्यते तत्सभाद्वारं छत्रच्छन्न नभस्तलम् निर्विकारं निरायासं निःसपत्नं निरामयम् / स निरीति निरातङ्कं राजा राज्य विनिर्ममे विशेषेण च वैदर्भी तस्य राज्यमभूषयत् / तत्तद्वेपकलादानैवैदग्ध्या दाक्षिणात्यया आपाणिग्रहणाद् नित्यं क्षणमप्यवियुक्तयोः / तयोस्तदभवत् प्रेम गौरीशङ्करयोरिव चक्रवाको वियुज्यते हीयेते रात्रिवासरौ / अवियुक्तमहीनं च दाम्पत्यं तत्पुनस्तयोः पुष्पावचयसङ्गीतदोलासलिलकेलिभिः / नलश्च दमयन्ती च चिक्रीडतुरहनिशम् तयोः परस्परप्रेमपरंपरितचित्तयोः / उभयोः कीर्तनद्वन्द्वैर्मण्डितं क्षितिमण्डलम् दिक्पालवरसंपन्नः स्वेच्छागतजलानलम् / सूर्यपाकोदनं चक्रे नित्यं भैमीकृते नलः स्त्रीपुंसलक्षणोपेतमपत्यद्वितयं नलः / गीर्वाणवरवीर्येण दमयन्त्यामजीजनत् तदा तस्यासमुद्रान्तपृथ्वीपतिशिरोमणेः / सन्ततिश्रवणात् सर्व मुमुदे मध्यमं जगत् उपायनसमाकीर्णो बन्धुभिर्बद्धतोरणः / स्त्रीभिर्विहितमाङ्गल्यः सामन्तैः कृतकौतुकः प्रधानपुरुषैः प्राप्तो भीमस्य च महीभुजः / दुकूलमौक्तिकच्छन्नसमस्तोदीच्यमण्डलः दानैः पूर्णार्थिसङ्घातस्तूयर्वधिरिताम्बरः / एकविंशत्यहोरात्राण्यश्रान्तोऽभवदुत्सवः इन्द्रादिभिः प्रदत्तस्य तस्य द्वन्द्वस्य पार्थिवः / इन्द्रसेनाभिधां चक्रे स चक्रधरविक्रमः II III // 16 // // 17 // // 18 // // 19 // // 20 // // 21 // // 22 // FIRISHI
SR No.600449
Book TitleNalayanam
Original Sutra AuthorN/A
AuthorYashovijay
PublisherJinshasan Aradhana Trust
Publication Year2001
Total Pages420
LanguageSanskrit
ClassificationManuscript
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy