SearchBrowseAboutContactDonate
Page Preview
Page 192
Loading...
Download File
Download File
Page Text
________________ चतुर्थे नलराज्ये स्कन्धे नृत्यन् ततो विततबाहुरुपेत्य वेगादालिङ्ग्य तं विटपिनं विटचक्रवर्ती / क्रोशार्द्धतुङ्गवपुषः सुखसमस्य तस्यारुरोह शिखरं स खरस्वभाव: इति श्रीमाणिक्यदेवसूरिकृते नलायने चतुर्थस्कन्धे तृतीयः सर्गः // 3 // // 29 // कले सर्गः 4 स्थिरता। // 75 // ___चतुर्थे स्कन्धे चतुर्थः सर्गः। DIESI SERIATSLATIIIतISHING स पायस इवारूढो दुष्टबुद्धिबिभीतके / एकहग नलसाम्राज्यं पश्यति स्म दिवानिशम् पष्टिवर्षसहस्राणि तेन तत्रैव तस्थुषा / न स्वल्पमपि संप्राप्त विवरं तस्य भूभुजः स हि शीलकुलोपेतः पुण्यश्लोकः प्रजापतिः / शासिता दुर्विनीतानां गोप्ता विनयवर्तिनाम् दक्षः स्वपरदोषज्ञो गुणवान् गुणवत्सलः / भयकरश्च सौम्यश्च धीरोऽपि ललितोऽपि च // 4 // नित्यं धर्मार्थकामेषु तुल्यभावेन संस्थितः / इह लोकफलं भृते परलोकाद् विभेति च // 5 // त्रिभिर्विशेषकम् / वशीकृतारिषदर्ग चातुर्विद्यविशारदम् / शक्तित्रितयसंपन्नमुदयत्रयभूषितम् नित्यमभ्यचिंता देवा गुरवो नित्यपूजिताः / नित्यसंपन्मयं राष्ट्रं तस्य नित्योत्सवं मनः वर्णाश्रमेषु सर्वेषु पौरजानपदेषु च / न कश्चिदभवत् तस्य स्थितिभङ्गं करोति यः HESISISEIIIIEISSIFISSIFISHI ISRO // 75 //
SR No.600449
Book TitleNalayanam
Original Sutra AuthorN/A
AuthorYashovijay
PublisherJinshasan Aradhana Trust
Publication Year2001
Total Pages420
LanguageSanskrit
ClassificationManuscript
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy