SearchBrowseAboutContactDonate
Page Preview
Page 180
Loading...
Download File
Download File
Page Text
________________ हतीयस्कन्धे सर्गः 9 alII-III-IIIHIDISHISING उल्लभ्य वर्त्म विपुलं च नलः प्रयाणैरानन्दसौहदसमृद्धसमग्रसैन्यः। स प्राप सन्मुखसमागतपौरलोवामुत्तुङ्गतोरणगणाऽऽकुलराजधानीम् // 38 // दैवज्ञवृन्दकथिते विपुले मुहूर्चे कृत्वोत्सवेन महता स पुरप्रवेशम् / निःशेषलोककृतमङ्गलसंविधानः सन्मानदानविधिभिः स्वजनं पुपोष // 39 // . एतत् किमप्यनवमं नवमङ्गलाईं श्रीमद्यशोधरचरित्रकृता कृतं यत् / तस्यार्यकर्णनलिनस्य नलायनस्य स्कन्धो जगाम रसवीचिमयस्तृतीया // 40 // इति श्रीमाणिक्यदेवसूरिकृते नलायने तृतीये स्वयम्वरस्कन्धे नवमः सर्गः // 9 // समाप्तस्तृतीयः स्कन्धः / HIS III - ISSIFIEIR II II ISTO नलस्य लग्नान्तरं स्वदेशगमनं भीमभूपतेष दमयन्त्या उपदेशः॥ // 69 //
SR No.600449
Book TitleNalayanam
Original Sutra AuthorN/A
AuthorYashovijay
PublisherJinshasan Aradhana Trust
Publication Year2001
Total Pages420
LanguageSanskrit
ClassificationManuscript
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy