SearchBrowseAboutContactDonate
Page Preview
Page 178
Loading...
Download File
Download File
Page Text
________________ हतीयस्कन्धे सर्गः 9 लग्नमहोत्सवे मधुपर्कादि ग्रहणम् / // 68 // IIII-II-IIIIK पुरोधाः सौषधीकल्पौ दम्पत्योः कोमलौ करौ / तयोः साङ्गुष्ठसन्देशौ दर्भवद्धावयोजयत् // 23 // रुरुचाते विचित्रं तौ मिश्रहस्तौ वधूवरौ / संसक्तपल्लवौ गाढं फलिनी बकुलाविव // 24 // अथ रतिललितानि व्यक्तलीलोज्वलानि प्रणयभरगुरूणि वीडया व्याकुलानि / स्वजनसदसि तारामेलके कार्यमाणे बहुनलदमयन्त्योश्चिक्लिशुर्लोचनानि // 25 // समदनफलहस्तौ बद्धवस्वाञ्चलौ तौ हुतवहमभिरामं चक्रतुस्त्रिः परीतम् तदनु सपदि कन्यायोजकस्तत्र वह्नौ द्विजवरगुरुवाचा लाजमोक्षं चकार अयुतमिभपतीनामर्बुद वाडवानां प्रयुतमनुपमानां चारुवाराङ्गनानाम् / अगणितमपि कुप्याकुप्यशस्खासनादि व्यतरदथ स भीमः पाणिमुक्तो नलाय // 27 // भूयश्चतुर्थदिवसे चरुपाकमेकं भुक्त्वैकभाजनगतं च मिथः प्रदत्तम् / तौ सार्वलौकिकमथो चतुरस्रवेद्यामार्द्राक्षतव्रजनिवेशनमन्वभूताम् // 28 // नानाविधानि सरसानि कुतूहलानि तूर्यत्रयव्यतिकराबहवश्व ते ते / तत् तच्च सर्वमपि मङ्गलसंविधानं तत्राभवद् विभवशीलकुलानुरूपम् // 29 // भीमः स्वयम्बरसमागतपार्थिवानां पूजां तदा सुमहतीं विदधे विधिज्ञः। कन्यार्पणप्रणयतोऽपि यथाऽर्जितं तैः सन्मानपूर्णहृदयैः सविशेषसौख्यम् HISISIIII-IIIIIsle // 68 //
SR No.600449
Book TitleNalayanam
Original Sutra AuthorN/A
AuthorYashovijay
PublisherJinshasan Aradhana Trust
Publication Year2001
Total Pages420
LanguageSanskrit
ClassificationManuscript
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy