SearchBrowseAboutContactDonate
Page Preview
Page 177
Loading...
Download File
Download File
Page Text
________________ पता ATHI ASIATERII AIII niyllISHA लोलैरुललकल्लोलैर्वाचालितदिगन्तरः / समुद्र इव दध्वान मण्डपः खजनाकुलः तदा प्रमोदनृत्यं च प्रीतिदानं च निर्भरम / विरेजे वचनातीतं भीमभूपालसंसदि // 10 // आमन्त्रयितुमायातस्त्वरितो भीमबन्धुभिः / सोत्कण्ठं क्रौञ्चकर्णारिः प्रतस्थे रथकोटिभिः // 11 // तमनुव्रजतां राज्ञा रत्नकोटीरकोटिभिः / उपरिष्ठाद् ययौ वर्षन् सपक्ष इव रोहणः // 12 // वेणुवीणादिभिर्वाद्यैर्वाद्यमानैरनेकशः / नासीरसीम्नि तस्यासीत् खरग्राममयं नमः // 13 // सौभाग्यशशिमुत्तुङ्गं मूर्तिमन्तमिवोत्थितम् / तं विलोक्य तदा लोका ममज्जुः प्रेमवारिधौ // 14 // त्रुट्यवहारं क्षरत्पुष्पं सर्वतस्तद्दिदृक्षया / अधावन् शीघ्रमारोढुं गवाक्षान् प्रति योषितः // 15 // तासां दृग्मुखदन्तौष्ठेर्गवाक्षास्तत्क्षणं बभुः / अम्भोजशशिमाणिक्यप्रवालखचिता इव // 16 // विधाय तन्मुखश्रद्धा लीलाकमलचुम्बिनी / प्राप कापि रसोद्रेकं भ्रमरव्रणिताधरा // 17 // निर्भरं न्यपतन् तस्मिन् समकालं मृगीदृशाम् / कटाक्षा दृष्टिपञम्यः पाणिभ्यो लाजवृष्टयः॥१८॥ अहो ! जयति वैदर्भी सत्यमद्य शचीमपि / यतोन स्वीकृतो भैम्या संप्राप्तोऽपि हि तत्पतिः // 19 // इति कुण्डिननारीणां स्वयमाकर्णयन् गिरः / प्राप सर्वश्रुतग्राही स गृहान् भीमभूभुजः // 20 // समुल्लङ्घ्य प्रतोली च सप्तद्वारान्तराणि च / प्रसन्नः प्रविवेशान्तः प्रतीहारपुरस्सरः // 21 // मधुपर्क त्रिराचम्य श्वसुरेणोपकल्पितम् / प्रतिजग्राह तत्रार्थ दुकूलाभरणानि च // 22 // IFIERI FISHIFI ISSIFISSIFE
SR No.600449
Book TitleNalayanam
Original Sutra AuthorN/A
AuthorYashovijay
PublisherJinshasan Aradhana Trust
Publication Year2001
Total Pages420
LanguageSanskrit
ClassificationManuscript
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy