SearchBrowseAboutContactDonate
Page Preview
Page 175
Loading...
Download File
Download File
Page Text
________________ IIIIIII-IIIIIIIIIII आघाय रूपमथ पुस्तकहस्तमन्तःप्रीतिं प्रकाशितवती विशदस्मितेन / वाग्देवता भगवती नलमावभाषे सा खेचरीनिचयचुम्बितपादपमा // 42 // वार्चासु वर्त्मनि वधूषु विवाहकाले प्रातः प्रदोषसमयेषु च कीर्त्यमानः / त्वं सार्वभौम ! भविता भुवि मानवानां क्षेमाय वाञ्छितफलाय च तुष्टये च // 43 // इत्थं देवैर्विरचितवरः पार्थिवैर्मन्यमानः शोभा विभ्रन् भुवनविजयी भक्तिनश्रेण मूर्ना। भैमीभर्ता नृपतितिलकस्तुष्टुवे हृष्टचित्तः पुण्यश्लोकत्रिभुवनजनैः पुष्पवृष्टिं किरद्भिः॥ 44 // अत्रान्तरे तरलयन् हृदयं जनानां देवैः स्वयं विदितत्यकलावदातः। मैमीनलप्रणयपूर्वमुपेत्य हंसः श्रीशारदाचरणपीठमलञ्चकार // 45 // तस्मै तुतोष सविशेषमशेषविद्या वैदग्ध्यवारिनिधये वचसामधीशा / तत् तागतवधूवरसङ्गमैकबीजप्ररोहजलदाय विहङ्गमाय .. // 46 // इत्युद्दामं किमपि ललितं निर्मलं निष्कलई त्रैलोक्यस्य प्रमदजननं विस्मयोत्पादनं च / स्वेच्छावृत्तं त्रिभुवनजुषां दर्शयित्वा समन्तादन्तर्धानं सपदि विदधे लोकपालैः सदेवैः // 47 // दत्तं दानं द्युतिरुपहिता वारितं विनवन्दं शीलं चापि स्फुटमिह कृतं मीमभूपालपुत्र्या। तैरागत्य त्रिदशतिलकै मातलं नागलोकादाकल्पान्तं जगति सकले नैषधः स्थापितच // 48 // FIABRIATIATII II AMERIISTERIO
SR No.600449
Book TitleNalayanam
Original Sutra AuthorN/A
AuthorYashovijay
PublisherJinshasan Aradhana Trust
Publication Year2001
Total Pages420
LanguageSanskrit
ClassificationManuscript
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy