SearchBrowseAboutContactDonate
Page Preview
Page 174
Loading...
Download File
Download File
Page Text
________________ स्वीय शारदा E सर्गः दमयन्ती परिचयं कारयति॥ // 66 MERI RIFINIBRIP IRIDIHIBIHIS ISile यावद् मीनसुवापिनो मसला संयोमयन्तः समां ध्यावरणन्ति महीराजो राजबलैः कोलाहलव्याकुलाः। तावद् दिसतिमिः समं स भगवान् प्रत्यक्षरूपः प्रर्वजं बजघरः करेण कलयन्नुच्छल्यमित्यचिवान् // 35 // भूपालेषु विदर्मराजसुतपा पत्यो प्ते नेषधे रोपाद् यस्य हि कस्यचित् किल शिराशूलं समुत्पत्स्यते / महजाहतिजर्जर जडमतेस्तस्याधुना मिश्रितं साधादार्जकमञ्जरीव शतधा शीर्ण शिरो पास्यति // 36 // प्रस्थाने स्थितिषु स्थलेषु च जले रात्रौ तथा वासरे स्वमे जागरणे वने च भुवने दुःखे सुखे वा कचित् / मैमी मोक्तुमतः परं बलमुखो यः कश्चिदारिप्सते पापात्मा भुवि भस्मसात् स भविता दचो मयाज्यं वरः // 37 // तव च पार्थिवनायक! जायतां ध्रुवमपत्ययुगं युगपावनम् / जलधराच मनीषितवर्षिणो नल! भवन्तु भुवं त्वयि शासति // 38 // अथ यमस्तममावत पार्थिवं मम गिरा मिथुनप्रसवस्य यत् / अपरुजःपुरुषायुषजीविनो जगति जानपदास्तव सन्त्विति // 39 // तमवद वरुणः पृथुकद्वयं त्वमधिगच्छत वैभववाछया / जलमपि स्थलतां व्रजतु ध्रुवं भवतु वापि तदीपविपर्ययः . // 40 // हुतवहोऽपि प्रमाण शिवयं भवतु ते भवतब मनीषया / अविकृतस्य महामदसाधनं मिहिररश्मिषु सङ्क्रमणं मम // 41 // SHISISHI-HIBIHIN IEFINISHI RISHIO // 66 //
SR No.600449
Book TitleNalayanam
Original Sutra AuthorN/A
AuthorYashovijay
PublisherJinshasan Aradhana Trust
Publication Year2001
Total Pages420
LanguageSanskrit
ClassificationManuscript
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy