SearchBrowseAboutContactDonate
Page Preview
Page 172
Loading...
Download File
Download File
Page Text
________________ हतीय स्कन्धे सर्गः शारदा दमयन्ती | परिचय कारयति॥ IDIOSI THIMIRI DIBHIBIHIS ISFIE युमासु दूरतः शक्तिर्भक्तिरप्यतिदुष्करा / केनापि हि न शोष्यो हि पोष्योऽपि हिन सागरः // 10 // केवलं करुणां कर्तुं यतध्वं जगदीश्वराः। मदृमिक्षाप्रदानेन जनोऽयमनुगृपताम् यदि नैषधवर्ज मे परस्मिन् रमते मतिः / तद् भवद्भिर्विधातव्यो निग्रहस्तक्षणं मम // 12 // इत्थमन्तः सरन्ती सा तच्चतुष्टयतुष्टये / प्राप मोहार्णवोचारतरण्डं शानमात्मना / नलप्रत्ययकारिण्या बुद्धेर्दचावलम्बनाम् / प्रत्यपद्यन्त तां सबः सहाया इव हेतवः // 14 // नुनोद हृदये तस्याः सङ्केतकमिवाचरन् / देवेषु नैषधभ्रान्ति निमेषः मापचक्षुषोः अकथ्यत नलस्तस्याखिदशाङ्गविलक्षणैः। कदम्बमुकुलप्राचैरङ्गः पुलकवाहिमिः प्रत्यग्रमिव वैदा नृपस्य समश्यत / स्वेदद्रवलवैर्भिवं माले तिलकचन्दनम् // 17 // सम्भाव्येव भविष्यन्ती स्वस्थाने मीमसम्भवाम् / हदि म्लानतमा मालामालुलोक नलस्य सा // 18 // चरणौ रणवीरस्य वीरसेनसुतस्य सा / ददर्श मर्दमत्येव स्पृशन्तीव वसुन्धराम् // 19 // इति स्वेदादिमिर्मावैर्मिश्छलनलब्रजान् / मनुष्पलक्षणेलेमे वैदर्भी निजवल्लभम् // 20 // दिक्पालपरितोषेण ज्ञातसत्यनला ततः / वाणीविलसितं वाचा देण्याश्विरमचिन्तयत // 21 // वाग्मिः कतुं विपर्यस्तमनुष्यत्रिदशं जगत् / न बसतनयां मुक्त्वा सृष्टिसामर्थ्यमीदृशम् // 22 // इति लब्धनलख्यातिः सङ्ख्यातिगगुणान्विता / धृतगाम्मीर्यसम्भारं भारत्या मुखमैक्ष्यत // 23 // HISHI VIFIESHINDIHIVाल = = / / 65 //
SR No.600449
Book TitleNalayanam
Original Sutra AuthorN/A
AuthorYashovijay
PublisherJinshasan Aradhana Trust
Publication Year2001
Total Pages420
LanguageSanskrit
ClassificationManuscript
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy