SearchBrowseAboutContactDonate
Page Preview
Page 170
Loading...
Download File
Download File
Page Text
________________ तृतीय स्कन्धे सर्गः७ शारदा | दमयन्ती परिचयं कारयति॥ // 64 // यन्मया विरहनिस्सहया वा वीक्षितो दशसु दिक्षु स कान्तः / मदृशस्तदधुनापि पुरावत् किन्नु तत्परिचयं रचयन्ति // 24 // कौतुकी किमथवा नल एव व्याचकार बहुरूपतया स्वम् / अर्जितार्यहृदयः स कदाचिद् वेद भूपतिरिमामपि विद्याम् // 25 // ज्ञातमेतदथवा किमिवान्यत् हन्त ? निश्चितमयं मयि कश्चित् / मत्प्रिय प्रसभमेष पिधत्ते लोकपालकपदृस्तु कपाटः // 26 // खल्पसत्त्वविभवेऽपि जनेऽस्मिन् मन्युरेष बत दिक्पतयः किम् / स्वामिनामनुचितं हि चरित्रं तणेष्वपि कठोरकुठारः // 27 // अद्य भाग्यविपरीततया मे स्वामिनोऽपि गमिताः स्वरिपुत्वम् / वात्ययेव सलिलं जलदानां यत्परोपकरणं विरतं च // 28 // पल्वलं ज्वलति शुष्यति शाखी मर्मरं वपुषि वर्षति चन्द्रः / वासरः सृजति रात्रिविमागं भाग्यभङ्गसमये हि जनस्य // 29 // अद्य सर्वमपि हि प्रतिकूलं लोकपालकपटे मम रुष्टे / याति रेणुरपि दुःसहभावं भास्करव्यतिकरेण हि सद्यः // 30 // कस्य यामि शरणाय समीपंकः करोति मयि कारुणिकत्वम् / किं करोमि कमुपायमुपैमिव्याकुलाऽस्मि विषमे पतिताहम् // 31 // दुर्जनः सुरगणः संकलोऽयं नैषधोऽपि मिलितः सह देवैः / यः पुरापि मयि निर्मितरङ्गः सोऽपि संप्रति न हंसविहङ्गः // 32 // अत्र कश्चिदपि सत्यनलो यः स्वीकरोतु स पुनर्वरमालाम् / उच्यमानमिति विश्वसमक्षं नानुरुध्यति कथञ्चन लजा // 33 // वीरसेनतनयं वरमाला प्रापयेति यदि नाम नियुञ्जे / वेत्रिणीं भवति हन्त ! तदस्या विग्रहः सह सुरेर्मदुपज्ञः // 34 // स्वार्थसिद्धिविषये सुहृदर्थ यो विनाशयितुमिच्छति मृढः / स प्रतीच्छति मुखे निपतन्तं पाणिना निविडशस्त्रनिपातम् // 35 // लोकपालपरिपत्परिरब्धे नैषधे पृथगनु ध्रियमाणे / अस्तु हस्तगतहानिरियं मे मृढता तदपरः परिवादः // 36 // इत्यादि चेतसि चिराय विचारयन्ती दिक्पालदम्भगहनग्रहगोचरस्था। FIFISHIFI FIFIFTHE
SR No.600449
Book TitleNalayanam
Original Sutra AuthorN/A
AuthorYashovijay
PublisherJinshasan Aradhana Trust
Publication Year2001
Total Pages420
LanguageSanskrit
ClassificationManuscript
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy