________________ हतीच HISTER शारदा दमयन्ती परिचय सर्गः 7 // 8 // कारवति // // 10 // FINISHINHIBHIHIBHI ISHI- ISRO मृदुपाणिरपुष्पराजिराजो. वरुणोऽयं तरुणि प्रियस्तवास्तु अविनयिषु च दण्डं धारयन् धर्मराजः स्मृतिपरिचयदक्षो दक्षिणा पिपरि / तदयमुदययुक्तो मुक्तदुत्तसङ्गः शशिमुखि ! निजचिचे धार्यतां जीवितेशः विम्राणः किमपि सुदुःसहं च तेजः पूज्यत्वं जगति गतो जनब्रजानाम् / उत्फुल्लस्थलकमलानने ! (s) नलोऽयं काष्ठानां रचयति लीलयैव रथाम् इत्यन्तः प्रयतसरस्वतीप्रयुक्तं शक्रादिस्तवनमिदं नलस्तवोक्तम् / करिष्यतिकरितं प्रपद्य सघः श्रीखण्डद्रवमिव सा जडीबभूव सुव्यक्ते सति कथिते भयं सुरेभ्यः प्रच्छने भवति च वशिता कुमारी / तद् ब्राझी नलनृपतिं सलोकपालं प्रस्तोतुं पुनरपि मिश्रवागवादीत् / किममुं न वेत्सि कमलाधि! नलं सशोभना न भुवि कोऽपि नृपः / अनुकारमिन्द्रवरुणानियमा यदि तावदस्य वपुषा दधति इत्याक्तिवति दैवते गिरां दचकर्णनयनापि मीमजा / नाससाद खलु तत्र पत्रके रोममात्रमपि किशिदन्तरम् परिकलितसुधर्म निर्मलं लोकपालं कथमपि न षीचे देवमेनं मृगाधि। SIA BHI TIRTHI SABHI // 12 // // 3 //