SearchBrowseAboutContactDonate
Page Preview
Page 167
Loading...
Download File
Download File
Page Text
________________ त्रिपथगामिव नैषधवारिधेर्गणयतां हृदि तामविनिर्गमाम् / सपदि वर्णितशेषमहीभुजां स्वकुलकीर्तनकौतुकमप्यगात् // 20 // इति श्रीमाणिक्यदेवसुरिकृते नलायने तृतीये स्वयम्बरस्कन्धे षष्ठः सर्गः॥६॥ तृतीये स्वयम्वरस्कन्धे सप्तमः सर्गः। | AISHIATI TI AISI काजाबाल IASIATI AIAIISISile // 2 // सा ददर्श सरोजाक्षी सहसा नलपञ्चकम् / रुरुधे च त्रपातङ्कप्रेमविस्मयसाहसैः तामसामान्यसौभाग्यां पुरः प्रेक्ष्य पतिवराम् / इन्द्रादयोऽपि दिक्पालाः क्षणं क्षोभं प्रपेदिरे परमार्थ परिज्ञातुं कथ्यमानं तदग्रतः / बभूवुः सहसा सर्वे सावधाना महीभुजः अविमित्रान् प्रतिहारी कथं नः कथयिष्यति ? / इति शक्रनलाधास्ते चित्ते चिरमचिन्तयन् अथ भूतभवद्भाविवृत्तचित्तैकतूलिका / त्रैलोक्यदीपिका देवी स्वयं वचनमब्रवीत् दिष्ट्या विदर्भतनये ! तव सुप्रभातं सोऽयं नलो भवति यद्विबुधाधिराजः। वजं करेण दधता दलिताभिमानो भूभृद्गणः सुमुखि ! येन कृतो विपक्षः __ अमिनन्दितवीरसेनमेनं समरे विद्धि च सुभ्र पाशपाणिम् /
SR No.600449
Book TitleNalayanam
Original Sutra AuthorN/A
AuthorYashovijay
PublisherJinshasan Aradhana Trust
Publication Year2001
Total Pages420
LanguageSanskrit
ClassificationManuscript
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy