SearchBrowseAboutContactDonate
Page Preview
Page 166
Loading...
Download File
Download File
Page Text
________________ शारदा दमयन्ती परिचय कारवति॥ EIRHI-III VIDHI II II IRE कापि प्राङ्गणभूमिका कचिदपि प्रच्छाधते स्थण्डिलं धाराणां निकरैरपि प्रतिदिनं धाराधरे वर्षति / अस्य धोणिधवस्य विश्वजयिना खगस्य धाराद्वये ममानि द्विषतां गृहाणि सहसा शैलाप्रलमान्यपि // 13 // दानिना विनयिना विवेकिना मानिना प्रणयिना यशस्विना / नन्वनेन वसुधासुधांशुना गूर्जरेण सह गौरि ! गम्यताम् अयं च चनगुणवल्लिपल्लवः समल्लसच्छौर्यरसैकपल्वलम् / अवन्तिमा विततायतेक्षणः क्षिणोति दुःखं सुमुखि क्षणादपि कन्दकिलिता मनाक मुकुलिता लावण्यकल्लोलिता लीलासंवलिताखपाशबलिता मावोदयान्दोलिताः। कर्णान्तस्खलिता विलोमवलिताः प्रज्ञावलोन्मीलिता नन्वस्मिन् निपतन्तु सन्ततममी नेत्रत्रिमागास्तव // 16 // इति हि चतुरगम्यैश्चेष्टितैः सावहित्थैः प्रतिपदमपि भैम्या विस्तरं वार्यमाणा। उचितसमयमानं देवता तत्र वाचामकथयदभियुक्ता भूयसो भूमिपालान् // 17 // प्रेमालेऽपि सकले सति राजलोके चित्तं चकर्ष पुनरेव नलस्तदीयम् / के के रुचिं विरचयन्ति च चन्द्रिकायां तत्पानकर्मचतुरस्तु चकोर एव // 18 // राजकादपगमय्य ततस्ता रक्तकोकनदकोरकहस्ताम् / आनिनाय नलपनकम यानधुर्यनिवहः सहसैव // 2 //
SR No.600449
Book TitleNalayanam
Original Sutra AuthorN/A
AuthorYashovijay
PublisherJinshasan Aradhana Trust
Publication Year2001
Total Pages420
LanguageSanskrit
ClassificationManuscript
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy