________________ // 7 // बERMIHIEIVIHI III इह तावदमी पालेकालेयकविलेपनाः। पद्धकक्षाः परेलक्षा यशास्त्वदरणं प्रति अधिष्ठाय निधानानि तिर्यग्लोकनिवासिनः। अकुतो भयसञ्चाराः समयं गमयन्त्यमी विलोकय स्वा सर्वान असख्येयतमानिमान् / पृथग विवर्णतां येषां यान्ति वत्सरकोटय: एष किचिव मनोऽभीष्टं पूणीव वरवर्णिनि !| यदि निश्चिन्तमक्षीणविभवं सुभ्र वाञ्छसि इत्युक्ते मक्तिसंयुक्त तत्प्रणामपरायणाम् / निन्युरन्यत्र तां धन्या कन्यां यानधुरन्धराः वामृचे मारती भूयो भक्तिपर्यस्तमस्तकाम् / अमी सर्वेऽपि गन्धर्वाः स्वगर्वोद्धरकन्धराः वहन्ति वल्लकीदण्डानुद्दण्डान् तुम्बचुम्बिनः / स्वरप्रामाणवोत्तारतरण्डश्रीविडम्बिनः एतावतैव कल्याणि ! स्वर्गस्य स्पृहणीयता / यत् तत्र किल गान्धर्व गीतगानं प्रवर्तते इत्वं संकीर्त्यमानेषु तेषु प्रागल्भ्यलीलया / सदृष्टिसौष्ठवा भैमीं भूयोऽभाषिष्ट भाषया कचिद् विदित एवायं तव तामरसानने ! / सहस्रवदनः श्रीमान् वासुकि गवासवः मागेन्द्रमन्तरेणैवं कस्त्वां वक्तुमपि क्षमः 1 / द्विगुणो वदनेम्योऽपि यस्य जिहासमुच्चयः अस्यैव भुवनामोगस्फीतस्फुरितमूर्तयः। अभी तक्षककर्कोटशकचूडादयो भटाः उद्योतयन्ति दिक्चक्रं दिवापि द्युतिमण्डलैः। यत्फणामणयो बाले ! भाले ! तिलकवत् तब सनन्दनवनक्रीडारतोऽपि स्वर्गिणां गणः। अमी तु त्रिषु लोकेषु विख्याता भैमि ! भोगिनः // 9 // // 10 // // 11 // // 12 // // 13 // युग्मम् / . // 14 // // 15 // // 16 // // 17 // // 18 // // 19 // // 20 // AIAISAIAIATISTIANSISTERIO