________________ हवीयस्कन्धे सर्ग:५ नूनं न कश्चिदिह विश्वजनस्य मध्ये निःशेषसौख्यसहितः सततं जनोऽस्ति / ईष्या हि विभ्रति धनाधिपतौ दरिद्रा लक्ष्मीपतेः कितवलोकभयं तु शश्वत // 24 // एकैवासीद् भुवनवलये तत्र सा स्त्रीषु भैमी नाभूव पुंसां सपदि विषयस्तद्दिदृक्षां विहाय / / जो मुक्त्वा न रतिमितरः कोऽपि भावस्तदानीं वीरः कश्चिद् न च पुनरभूत् पश्चवाणद्वितीयः // 25 // इति श्रीमाणिक्यदेवसूरिकृते नलायने तृतीये स्वयम्वरस्कन्धे चतुर्थः सर्गः // 4 // शारदा दमयन्त्याः | परिचय कारयति // // 6 FI AIIIlIBE // तृतीये स्वयम्वरस्कन्धे पञ्चमः सर्गः। अथ हस्तगृहीतेन हेमदण्डेन भास्वता / छायापथविभिन्नाया विभ्रम विभ्रती दिवः अकालकौमुदीकेलिं बिभ्राणा दन्तकान्तिभिः / स्वयं भगवती वक्तं समारभत भारती भो भोत्रिभुवनावासस्तम्भाः ! सुरनरेश्वराः।। क्षोभं विहाय पश्यन्तु पश्यन्तो भीमसम्भवाम् अपि त्रैलोक्यराजीवमकरन्दमधुव्रताः / युवानः प्रेक्ष्य वो भैमी क तृप्तिवर्षकोटिभिः ? इयं युष्माकमास्थानी कल्पद्रुमवनीमिव / सफलीकर्तुमात्मानं दमयन्ती समागता इतः कुरु कुरङ्गाक्षि ! चक्षुर्विक्षेपमादरात् इयं सा युवभिाप्ता नरामरमयी सभा FISHEII-IIजाना -IIIIIIIsille // 1 // // 2 // युग्मम् // 3 // // 4 // IIEI // 60