________________ स्वयम्बरा थेमागता देवा राजानश्च // सग. 2 n57 // बा-19 Ala IANSHI II ARY अनावृतादयस्ते ते जम्बूद्वीपादिनायकाः / सरित्सागरशैलानां संप्राप्ताश्वाधिदेवताः // 38 // अप्सरोभिरभिव्याप्तं सिद्धैश्च निखिलं नमः / ऋषिभिर्नारदाद्यैश्च ग्रहैश्चापि बुधादिमिः // 39 // संममौ तत्र तत् सर्व त्रैलोक्यमपि लीलया / दिव्ये देवाधिदेवस्य सर्वज्ञस्येव संसदि // 40 // सेहे सकलरूपाणां समदं भीमभूपतिः। सर्वसिन्धुजलौघानां संपातमिव सागरः // 41 // अन्यत्रापि हि देवानां सान्निध्यं संप्रधार्यते / किं ब्रूमस्तत्र सम्प्राप्ता देवा एव स्वयम्वराः // 42 // भूमीतले दशसु दिक्षु नभोऽन्तराले सञ्जल्पतां नवनवैरनुवादभेदैः / ब्रह्माण्डमाण्डदलनोधमकर्मठोऽभूत कोलाहलः स खलु कोऽपि तदा जनानाम् // 43 // अवनतमिव जातं व्योम हस्तावचेयं मिलितमिव समन्तात् किञ्च दिकचक्रमासीत् / इयमपि च समन्तादुत्थितेवाभवद् भूत्रिभुवनजनतानां तावता मेलकेन // 44 // द्रुतमवनिमसिञ्चस्तत्र गन्धाम्बु मेघाः सपदि मलयवातास्तालवृन्तीवभूवुः / सुरयुवतिविमुक्तैः सान्द्रसिन्दरपूरैः समजनि रमणीयः पूर्वसन्ध्यानुबन्धः // 45 // उपर्युपरि सन्ततं विनिपतन्ति वैमानिकाः समग्रमधिरोहिणीक्रमवशेन रुद्धं नमः / अहं च हरिणा स्वयं समधिगम्य रुद्धोऽधुना किमत्र भवितेत्यभूद् हृदि नलो भयव्याकुलः // 46 // इति श्रीमाणिक्यदेवसूरिकृते नलायने तृतीये स्वयम्वरस्कन्धे द्वितीयः सर्गः // 2 // SIFII III III AIIIIIIIIIIII // 57 //