________________ परिपत्य तमासीना सहसा सा चतुनली / ययौ विस्मितचित्तस्य नलस्य विषयं दृशोः // 24 // तैरनादर्शसम्भूतैः प्रतिबिम्बैरिवात्मनः / बमार पश्चरूपत्वं वैशाख इव नैषधः / // 25 // नन्दनोद्यानवीथीव पश्चभिः कल्पपादपैः / नलाकृतिधरैवीरै राजराजी रराज सा // 26 // तान् विज्ञाय समायातान् तत्र शक्रादिकान सुरान् / कौतुकोचरलाः सर्वे सुपर्वाणः समाययुः / // 27 // वालान्तः क्षतस्वेदाः निर्निमेषाः कुतूहलैः / छत्रैरम्लानमाल्याश्च विभिदुर्न नरामराः // 28 // यक्षरक्षीणसौभाग्यैर्गन्धर्वैर्गर्ववन्धुरैः। किमरैश्च रयात प्राप्तं तत्र किंपुरुषैरपि - // 29 // ते ते तक्षककर्कोटशङ्खचूडादयोऽपि हि / महोरगाः समाजग्मुः सहाश्वतरकम्बलाः आससाद तदास्थानं वासुकिर्नागवासवः / विष्वक पातालबालाभिर्वालव्यजनवीजितः अचाक्षुषेन कायेन स्पर्शग्राह्येन केवलम् / बभ्राम तत्र सर्वत्र वायुः प्रकृतिचञ्चल: // 32 // दूरादपश्यदत्युचे रुखदिग्भागसंस्थितः। प्राप स्वयम्वरं वृद्धः स्वयं नतु पितामहः // 33 // अपेक्ष्य चपला लक्ष्मी गृहच्छिद्रस्य शङ्कया / नाजगाम परित्यज्य पातालनिलयं हरि // 34 // विज्ञाय शानवीर्येण स्वपदे भाविनं नलम् / मन्यमानः स्नुषां भैमी नाययौ नरवाहनः एकपादेन देवेन प्रिया स्यूतमूर्चिना / शृङ्गारेकरसेनापि हरेण न समागतम् यामिका इव दूरस्था ददृशुस्तं निशाचराः / स्थानीयं नयनानन्दि जनविक्षोभशङ्कया // 37 // IFILAMII IIIIIIIIIIISyle