SearchBrowseAboutContactDonate
Page Preview
Page 147
Loading...
Download File
Download File
Page Text
________________ II Sile // 30 // निरुपमरमणीय व्यक्तसौभाग्यभाजः सपदि निषधभर्तुः सन्निधौ सा निषण्णा / किमपि हि वलितुं वा वीक्षितुं जल्पितुं वा श्वसितुमपि न सेहे हीलतापाशबद्धा इति श्रीमाणिक्यदेवसूरिकृते नलायने द्वितीये दूत्यस्कन्धे पश्चदशः सर्गः // 15 // द्वितीये दूत्यस्कन्धे षोडशः सर्गः। III-IIIFISIBI| // 2 م // س = = अत्रान्तरे तरन् व्योम्ना मनसो विस्मयं ददत् / कुर्वाणः कूजितं रौप्यकिङ्किणीकाणकोमलम् आसन्नशापपर्यन्तचिन्तासन्तुष्टमानसः। समाजगाम वेगेन बालचन्द्रः स पक्षिराद् जयशब्दमुखः पक्षी प्रत्यभिज्ञाय भूभुजा / विहितावर्जनः प्रीतः प्रत्युवाच विचक्षणः यदित्थमयमेतस्यां द्राक् निष्कारणवैरिणा / कुकूल इव मालत्यामातङ्को निहितस्त्वया अहो ! ते सौम्यरूपस्य हृदयं हन्त ! निर्दयम् / कोमलस्यापि नालं वा कमलस्य हि कर्कशम् राजपुत्रि ! न भेतव्यं भवत्या नृपभाषितैः / वाक्पारुष्यमयः सोऽयं दूतानां धर्म एव हि न महेन्द्रादयो देवा बलात् कुर्वन्ति विश्चन / असुराणामयं धर्मो यदेवं ग्रहणं स्त्रियः देवदूत्यमियत्कालं त्वया राजन् ! समर्थितम् / भूयः कण्ठगतप्राणामपेक्षस्व प्रियामपि Foll ATHI AIR ISISI ه // 4 // // م = م = م = =
SR No.600449
Book TitleNalayanam
Original Sutra AuthorN/A
AuthorYashovijay
PublisherJinshasan Aradhana Trust
Publication Year2001
Total Pages420
LanguageSanskrit
ClassificationManuscript
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy