________________ द्वितीयस्कन्धे III दमयन्त्या विलाप समये // 53 // मोनमः इयन्तमवधिं यावज्वलन्तीं विरहाग्निना / नैनां दुर्वाक्ययात्याभिरुद्दीपयितुमर्हसि // 9 // मृदुत्वं मृदुषु श्लाध्यं काठिन्यं कठिनेष्वपि / भृङ्गः क्षिणोति काष्ठानि प्रसूनं न दुनोति च महीपतिसुताऽप्येषा तिर्यश्चमपि मां पुरा / दासीव त्वदन्तार्थमभ्यर्थितवती भृशम् // 11 // प्रसीद सदयं राजन्निदमभ्यर्थ्य से मया / देवार्थप्रार्थनाभङ्गं भैम्यास्त्वं सोढुमर्हसि // 12 // स्वयम्बरं प्रपन्नेषु प्रातस्त्वयि च तेषु च / स्वमनीषितमेवेयं राजपुत्री वितन्वताम् // 13 // एतर्हि गर्हितादस्मात् स्वामिन् ! विरम कर्मणः / द्रुतं ब्रज निजावासं स्वल्पा संप्रति यामिनी // 14 // अस्ति च त्वद्गृहं प्राप्तः पाकशासनशासनात् / त्वदीयनिर्गमापेक्षी नैगमेषी सुरोत्तमः // 15 // स्वस्ति वां वः समासन्नमङ्गलाभ्यां मनस्विनौ / इत्थमापृच्छय तौ विद्वान् प्रसभं प्रययौ खगः // 16 // तस्मिन् गते सरभसं मुदिता समन्ताद् भैमी वरं तमुपलभ्य महेन्द्रदूतम् चक्रः प्रणम्य शिरसा विनयावनम्राः सख्यः क्षितीशदुहितुः पुनरर्घमस्मै // 17 // केयूरि ! केसरिणि ! केरलि ! केतकाक्षि ! कौमारि ! कौतुकिनि ! कौमुदि ! कामसेने ! / कक्कोलि ! केकिनि ! कलापिनि ! कम्बुकण्ठि ! कर्पूरकेलि ! करयोः करकं कुरुध्वम् // 18 // दुर्वादुकूलदधिचन्दनशालिरत्नमुक्ताफलप्रभृतिभिर्भुवनावतंसम् / अभ्यर्च्य ताः प्रणयगद्गदकण्ठमित्थं तस्मै स्वयम्वरनिमन्त्रणमन्ववोचन् // 19 // आश्वासनाय बालचन्द्रः पक्षी | आगतः॥ AI AISHIATRIANISHIRIHITS IIIIIIII BIGI AEII