SearchBrowseAboutContactDonate
Page Preview
Page 140
Loading...
Download File
Download File
Page Text
________________ द्वितीयस्कन्धे सर्वे:१४ दमयन्त्या अभ्य र्थना / / // 19 // THI & III ISRI * ISI || HI VISIT IBEe तदिह भवता वक्तव्याऽहं न दिक्पतिवाचिकं मयि कुरु कृपां को मुश्च प्रसीद कृतोऽञ्जलिः // 37 // खगनखमुखोत्कीर्णाकारः पुरा ददृशे मया तव सुसदृशः क्षोणीपालः स मे हृदयेश्वरः / भवतु पुरतः प्रातदृष्ट्वा तवापि मम प्रियं स्वमुखकमलच्छायालोको विना मणिदर्पणम् // 38 // इति केशिनीवदनमार्गनिर्गतं दमनस्वसुः सुवचनामृतं नृपः। नवपद्मनालविवरापवाहितं पिबति स हंस इव सारसं पयः // 39 // इति श्रीमाणिक्यदेवमूरिकृते नलायने द्वितीये दूत्यस्कन्धे त्रयोदशः सर्गः // 13 // द्वितीये दूत्यस्कन्धे चतुर्दशः सर्गः। 圆明圆四驅「一日盃盃 इत्थमभ्यय॑मानोऽपि प्रियया प्रियसाहसः / पुनखिदशकार्यार्थी स वक्तमुपचक्रमे अहो ! जगति पानीयक्षीरपार्थक्यपण्डिता / साऽपि हंसी न जानाति सेवालकमलान्तरम् लोष्ठानां च मणीनां च तेजसां तमसां च यत् / नराणां च सुराणां च पङ्कजाक्षि ! तदन्तरम् // 3 // क मनःसाधना देवाः क माः कष्टकारिणः / क वपुस्तैजसं चैकं ? क्वान्यद् धातुमयं वपुः // 4 // त्वया नलाभिलाषिण्या मुक्तवासववासया / इक्षुद्वेषी शमीसक्तः करभोऽपि विनिर्जितः // 49 //
SR No.600449
Book TitleNalayanam
Original Sutra AuthorN/A
AuthorYashovijay
PublisherJinshasan Aradhana Trust
Publication Year2001
Total Pages420
LanguageSanskrit
ClassificationManuscript
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy