SearchBrowseAboutContactDonate
Page Preview
Page 141
Loading...
Download File
Download File
Page Text
________________ II RISEII III IIMS आः!क एष नलो नाम स्वामी देशस्य कस्यचित् / मनुष्यश्चर्मचक्षुष्मान् स्वल्पसङ्ख्येयजीवितः // 6 // लोकानामुत्तमः स्वर्गः स्वर्गिणां त्रिदिवौकसः / तेषामपि हि स श्रीमान् महेन्द्रः परमावधिः // 7 // प्रयत्नं कुर्वतां कापि प्रमादः स्याद् विशेषतः / पङ्किले रक्षतः पादौ कदाचिल्लिप्यते शिरः // 8 // सञ्जाता हि पुराऽप्येते संयोगा दिव्यमानुपाः / श्रूयते भरतादीनां गङ्गाद्या दिव्ययोषितः // 9 // कुपितेषु च देवेषु महेन्द्रवरुणादिषु / त्वां वरीतुं वरारोहे ! शक्तिरस्ति नलस्य किम् ? // 10 // कुमारीवरयोोंगे यमः कमपि वा यदि / अन्तं नयति दायादं क्व ततः स्याद् महोत्सवः ? // 11 // संप्रदानविधौ मुश्चेद् न वारि वरुणोऽपि चेत् / प्रसारितकरोऽपि त्वां तदा किं लभते नलः // 12 // नलनिर्वेदतो वेद्यां यदि ज्वलति नानलः / अनग्निसाक्षिकः स स्यात् तद्विधिः सारसाक्षिकः // 13 // उपायेनापि दिक्पाला विघ्नं कत्तुमिति क्षमाः / प्रत्यक्षं तेषु रुष्टेषु नाम्न्येव शरणं तव // 14 // किमेकमेककालं च हरिणा कारयिष्यसि ? / सर्वेषां क्षितिपालानां वध्यस्थानं स्वयम्वरम् कुपितेन कृतान्तेन गृहीतासुषु जन्तुषु / कपालमालिनो हर्षः किं हरस्य करिष्यति ? निर्मर्यादं विनिर्मुक्ते वरुणेन महार्णवे / जलाञ्जलिक्रिया नूनं जगतोऽपि भविष्यति // 17 // इत्थं दिक्पालकोपेन त्वदनादरजन्मना / असावकालकल्पान्तस्त्वन्निमित्तमुपस्थितः // 18 // उत्सर्गमपवादं च द्वयं जानीत बुद्धिमान् / तत्वज्ञे ! राजकन्याऽसि कथमित्थं विमुद्यसि // 19 // IALI II IIIIII AIIMa 14-III III
SR No.600449
Book TitleNalayanam
Original Sutra AuthorN/A
AuthorYashovijay
PublisherJinshasan Aradhana Trust
Publication Year2001
Total Pages420
LanguageSanskrit
ClassificationManuscript
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy