SearchBrowseAboutContactDonate
Page Preview
Page 139
Loading...
Download File
Download File
Page Text
________________ // 30 // // 32 // // 33 // बाAlATHI ASI VIsle तत् त्यक्तं यैः स्मरपरिचयात् पातितं तैः स्ववंशे रुद्रक्रोधज्वलनजनितं भस्म तत् कामनाम शीलं हि चापलकणादपि याति नाशं पातक्षमं करतलाद् नहि काचपात्रम् / न त्रुट्यति प्रणयिनीश्वसितोपमेन किं तालवृन्तमरुताऽपि मृणालतन्तुः ? माता माता गृहमपि गृहं किश्च सख्योऽपि सख्यस्तातस्तातः कुलमपि कुलं बन्धवो बन्धवोऽपि / यन्मे चित्तं वपुरपि वयो जन्म वा जीवितं वा तत् तत् सर्व निषधनृपते परेषां नवा मे देवी देवं भुजगमुरगी दानवी दानवं वा वृक्ष वल्ली मृगमपि मृगी मानुषी मानुषं च / इत्थं नारी जगति घटते कान्तमात्मानुरूपं जानाम्येतद् न पुनरपरं मूलमार्गादमुष्मात् इह सुखमसुखं वा वाच्यता वा यशो वा भवतु नरकपातः स्वर्गलोकस्थितिर्वा / निधनमनिधनं वा यत् तदास्तां समस्तं तदपि न कुलजाता मूलमार्ग त्यजन्ति नहि कुलबहुमानं नापि कुत्रापि कोपः क्वचन च न ममेर्ष्या कुत्रचिद् नैव लोभः / किमपरमपि दासी दिक्पतीनां च तेषां न च नलनृपवर्ज कान्तमन्यं करोमि स प्राचीशः स तपनसुतः स प्रचेताः स वद्विश्चन्द्रः सूर्यः स मम हृदये नैषधः सार्वभौमः / सर्वस्थाने तमिह वृणु यां पञ्चमं लोकपालं तद् देवेषु प्रभवति तदा कीदृशो मेऽपराधः ? किमिह बहुना तावत् प्रातः स्वयम्बरणस्रजा मम हि समयस्तं प्राणेशं महीपतिमचितुम् / FILAIIATIALISTERI AEINSTRIle // 34 //
SR No.600449
Book TitleNalayanam
Original Sutra AuthorN/A
AuthorYashovijay
PublisherJinshasan Aradhana Trust
Publication Year2001
Total Pages420
LanguageSanskrit
ClassificationManuscript
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy