SearchBrowseAboutContactDonate
Page Preview
Page 138
Loading...
Download File
Download File
Page Text
________________ द्वितीयस्कन्धं सर्गः 13 // 48 // इत्यन्योन्यविरुद्धमीदृशमिदं त्वं वा कथं भाषसे ? विश्वस्य प्रलयं करोति कुपितो धर्मः सतां शाश्वतः // 23 // सङ्ग्रामेष्वचलः कलासु कुशलः सेवाजुषां वत्सलः सत्कीर्त्या धवलः स्वभावसरलः प्रत्यर्थिकालानलः / पूर्व येन वृतो मया स सकलक्ष्मामण्डलाखण्डलः श्रीवल्लीनवकन्दलः पृथुबलः सौभाग्यसिन्धुनलः // 24 // अद्याऽऽयातः स मम वचनादत्र हित्वा स्वदेशं प्रीतिं धसे मयि च महतीं तादृशः सार्वभौमः तस्यैतद् मे निखिलमधुना मण्डनं लग्नमङ्गे तस्मिन् भिन्नं भवति हृदयं किं कुलाचार एषः ? // 25 // विघटितवपुभूयो भूयः शशी घटतेतरां फलति कदली वारं वारं कुठारहताऽपि हि / मिलति सहसा सूतः खण्डीकृतोऽपि मुहुर्मुहुर्न तु पुनरियं सूते जिह्वा मृगारिवधूरिव // 26 // नैकस्तम्भ भवति नियतं मत्तमातङ्गयुग्मं शूरस्यापि प्रभवति तथा नैककोशेऽसियुग्मम् / नैवैकस्मिन् भवति गगने सूर्यविम्बद्वयं वा नैवैकस्मिन् भवति वदने हन्त ! जिह्वाद्वयं तत् // 27 // उभयवदना सूची शक्ता न तन्तुविनिर्गमे क्वचिदपि कथं गन्तुं शक्यं द्वयोरपि मार्गयोः / किमिदमुचितं द्वौ भर्तारौ नरश्च सुरश्च तद् ? द्वयमसदृशं स्वेच्छाचारस कुलक्रम एव च // 28 // यदि युवजनकीर्तिस्तम्भमम्भोजवक्त्रं नलनृपमपहाय क्कापि पत्यौ परस्मिन् / वलति हृदयहस्ती तावदाजन्मतो मे सकलभुवनदीपास्तत् त एव प्रमाणम् // 29 // एतचिन्तामणिविजयि यच्चारु चारित्ररत्नं दत्तं सम्यग् भुवि भवजुषां भावभाजां जिनेन / देवदूतस्य वचसा खिन्ना दमयन्ती तया च प्रतिपादितोत्तरः॥ SIIIIIIIIIIII ISK 51 ISIIIIIIIIIIIIEI 48 //
SR No.600449
Book TitleNalayanam
Original Sutra AuthorN/A
AuthorYashovijay
PublisherJinshasan Aradhana Trust
Publication Year2001
Total Pages420
LanguageSanskrit
ClassificationManuscript
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy