SearchBrowseAboutContactDonate
Page Preview
Page 137
Loading...
Download File
Download File
Page Text
________________ ASSIISHI IIIIIIIEISITE पूजनीयाः शरीरेण सर्वस्वेन च देवताः / तत् कोऽयं तव देवेषु भक्तिभङ्गो निरर्थकः ? // 10 // प्रमाणीकुरु मे वाक्यं संप्राप्तं मां कृतार्थय / यदित्थं देवभक्तिस्ते यशश्च जगति ध्रुवम् // 11 // कच्चित् ते रोचते चित्ते मघवा मेघवारणः / वारणाधीशगमनो वरः स्वर्गमनोहरः // 12 // ममाप्यनुमतं तावत् ब्रियतां पाकशासनः / कोऽन्यः किल सहस्राक्षात् त्वां वीक्षितुमपि क्षमः ? // 13 // विश्चैकपावके किंवा पावके तावकं मनः / नहि तेजस्विनोऽन्यत्र क्षत्रियाणां यतो रतिः // 14 // नूनं धर्मैकशीलाया धर्मराजः प्रियस्तव ? / यतस्त्वं बहुदाक्षिण्या स च दक्षिणदिक्पतिः अस्तु वा तव स श्रीमान् वरुणस्तरुणो वरः। तरङ्गमालिनः स्वामी दत्तरङ्गो दिवानिशम् // 16 // इत्थं सूत्रयतस्तस्य दीर्घ निःश्वस्य निःसहा / दृष्ट्वा सापि स वैलक्ष्यं वैदर्भी वाचमाददे // 17 // निष्कृपेण कृपापात्रे निर्दोषे दोषभाषिणा / एतदन्तकदूतत्वं त्वया व्यक्तीकृतं मयि // 18 // तप्तायःसूचिसङ्काशाः प्रविश्य मम कर्णयोः / हरन्ति हन्त ! मे प्राणान् गिरस्तव निरर्गलाः // 19 // खच्छन्दवादिनं वीर ! को हि त्वां वारयिष्यति ? / कल्पान्तमुक्तमर्यादं प्लावयन्तमिवार्णवम् // 20 // इति सा केशिनीकर्णे सर्वमाख्याय वाचिकम् / साक्षिणीव क्षणं तत्र स्वयं तस्थौ नमन्मुखी // 21 // ततस्तमवदद् दूतं केशिनी पेशलोक्तिभिः / आकर्णय महाबाहो ! भवन्तं वक्ति भीमजा // 22 // किं वाञ्छन्ति परस्त्रियं दिविषदस्तत्वं विदन्तोऽपि ते कामानिपि तान् भजामि किमहं प्राप्तकपत्नीव्रता। द्वाIII-III जाता
SR No.600449
Book TitleNalayanam
Original Sutra AuthorN/A
AuthorYashovijay
PublisherJinshasan Aradhana Trust
Publication Year2001
Total Pages420
LanguageSanskrit
ClassificationManuscript
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy