________________ द्वितीय IST | देवदूतेन स्कन्धे नलेन सर्गः१३ आबालकालकलितामलशीललीला नीलारविन्दनयना विरराम भूयः // 40 // इतिश्री माणिक्यदेवसूरिकृते नलायने द्वितीये दूत्यस्कन्धे द्वादशः सर्गः // 12 // 0: 00द्वितीये दूत्यस्कन्धे त्रयोदशः सर्गः / उत्साहिता दमयन्ती॥ 47 // IIIII-IIII-IIISEK ततस्तस्याः समाकर्ण्य भक्तिकञ्चुकितं वचः। उवाह पुनरुत्साहं नाकिकार्याय नैषधः तद्वैदग्ध्येन तेनासौ विस्मितः स्मितपूर्वकम् / वाचस्पतिसमो वाग्मी तामुवाच वचस्विनीम् // 2 // विनयद्वारपूर्वेण प्रतिषेधेण नाकिनाम् / न युक्तं तव वैदर्भि ! प्रत्याख्यातुमिमं जनम् यत् तेऽपि त्वयि रागान्धास्त्वं च तेभ्यः पराङ्मुखी / तदेतदद्भुतद्वन्द्वं न च दृष्टं न च श्रुतम् // 4 // मानुषी न सुरानिच्छेदिति त्वत्तः श्रुतं नवम् / अहो ! निधिमुपायान्तं निर्धनः प्रतिषेधति तव देवान् पतीयन्त्याः कथ किल कुलक्षतिः ? / किं मेरुशिखरारूढींचत्वमधिगम्यते ? अकुलीनः कुलीनत्वं तत्प्रभावात् प्रपद्यते / नृपच्छत्रतलस्नातः शुद्धः स्याद् मलिनोऽपि हि सामान्येऽप्युत्तमस्यापि कापि प्रेम प्रजायते / मृगमके मृगाङ्कस्य पश्य प्रेम्णा पुरः कृतम् // 8 // त्वं हि कन्या कमप्यन्यं सामान्यमपि यास्यसि / त्वामिच्छन्ति स्वयं देवाः पर्याप्तं तद् न किं तव // 9 // IAHISHIRI 47 //