SearchBrowseAboutContactDonate
Page Preview
Page 131
Loading...
Download File
Download File
Page Text
________________ IIIIII-II जामा उत्थिताऽसि कथं मुग्धे ! पुनरासनमास्यताम् / मा चिन्तय चकोराक्षि ! दुर्विनीतमिम जनम् कच्चिदस्खलितानन्दं हृदयं तव सुन्दरि ! / कञ्चित् प्रियसखीवर्गे कुशलं कमलाक्षि ! ते? आकर्णय गिरं गौरि ! मदीयां मदिरेक्षणे ! / विद्धि दिक्पालपार्वाद मां तवातिथिमागतम् कामं कौमारमारभ्य हृता गुणगणैस्तव | द्रुमा इव सरित्पूरैः शक्रार्किवरुणाग्नयः बिभर्ति केवलं शक्रः कुण्डले कुण्डिनाख्यया / दमयन्ति ! भवन्नाम्ना तथा दमनकस्रजम् तस्यापरोऽपि दिक्पालस्त्वद्वियोगाग्निसंभवम् / अनूनं मन्यते तापं स्वतोऽपि हि तनूनपात् तस्य त्वद्विरहातस्य पूज्यमानस्य याज्ञिकैः / हाकारशब्दसामान्यं स्वाहाकारः प्रवर्त्तते वैवस्वतोऽपि दिक्पालः स कालिन्दीसहोदरः / धर्मराजोऽपि रम्भोरु ! कामराज्यं समीहते भवद्विरहविद्धस्य देहं दहति सन्ततम् / तस्य स्वदिग्भवो वायुहादग्निरिवोत्थितः पश्चिमाधिपतिर्देवः स श्रीमान् वरुणोऽपि हि / त्वदर्थ जीवितव्येऽभूदपाशः पाशवानपि निदाघकालतुल्यानि युगलक्षोपमानि च / अतिक्रान्तानि सापेक्षैरेतावन्ति दिनानि तैः तव स्वयम्वरं ज्ञात्वा स्वर्ग त्यक्त्वा समागतैः / तैरिदानी दिशामीशै रियं भरि भूष्यते समस्तन्यस्तसन्देशः प्रेषितः प्रेमसूचकः / तेषां जङ्गमलेखोऽयं जनस्त्वां समुपस्थितः एकैकमो दृढकुचद्वितयोपपीडमालिङ्गथ निर्भरममी त्वयि सन्दिशन्ति / // 8 // // 9 // // 10 // // 11 // // 12 // // 13 // // 14 // // 15 // ISSIFIESIC IBFIFTHIS ISFICERIFI // 18 // // 19 // // 20 //
SR No.600449
Book TitleNalayanam
Original Sutra AuthorN/A
AuthorYashovijay
PublisherJinshasan Aradhana Trust
Publication Year2001
Total Pages420
LanguageSanskrit
ClassificationManuscript
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy