________________ द्वितीय स्कन्धे सर्मः 12 दमयन्त्या : समीपे | देवदूतेन प्रकाशिता लोकपालाला नां भावाः॥ // 45 // त्वं नः सारज्वलनजर्जरभूरुहाणां भीमोद्भवे ! भव नवामृतमेघवृष्टिः // 21 // तदिह सुरवरेषु त्वं विधाय प्रसादं कमलमुखि ! सुखेन स्वर्गमङ्गीकुरुष्व / वयमपि निवसामः क्ष्मातले तावकीने यदि तव सहवासप्रेम हातुं न शक्यम् // 22 // क इव स दिवसो नः कः क्षणः को मुहूर्तः 1 किमिव तदथवा नः स्थानकं वा गृहं वा। वरमिह चरितार्थाः सर्वसंसारसारं कमलमुखि! मुखं ते यत्र दृष्ट्वा भवामः // 23 // इत्थं तेषां त्वयि निरुपमं प्रेम वैदर्भि! तस्माद् एषां मध्यात् कमपि रुचितं चेतसो लोकपालम् / देवेन्द्रं वा भुवनविदितं जीवितेशं यमं वा दीप्तं वाऽग्निं मरुतमभितः शीतलं वा वृणीष्व // 24 // इति श्रीमाणिक्यदेवसूरिकृते नलायने द्वितीये दूत्यस्कन्धे एकादशः सर्गः // 11 // IMILSINISHI VIDHI II ISIS ISHA FISTICISIESI RISHIRISI FISI द्वितीये दूत्यस्कन्धे द्वादशः सर्गः / विचित्रं वचनं श्रुत्वा देवदूतस्य तस्य तत् / दधार हृदये दीर्घ विस्मयं दमनस्वसा अहो ! तेषां क्षितिस्त्रीषु देवानां स्वर्वधूजुषाम् / शर्करासेविनां नित्यं रुचिर्मागधिकास्विव झानेनापि न जानन्ति किं वा ? ते मां परस्त्रियम् / सुस्थितां हृदये धृत्वा सङ्कल्पितपतिं नलम् // 2 // // 3 // // 45 //