________________ द्वितीये दूत्यस्कन्धे दशमः सर्गः / दमयन्त्या द्वितीयस्कन्धे सर्गः१० देवदते विभ्रमः॥ // 43 // SIIII-IHIRISTIBIHITHI तमपश्यन् पुरः सौम्यं विस्मिताः स्मितलोचनम् / यथभ्रष्टभयत्रस्तमुग्धबालभृगीदृशः न सेहिरे निजां तस्य दृष्टिं योजयितुं दृशा / ललजिरे तमालोक्य मापालकुलकन्यकाः (युग्मम् ) // 2 // अन्यासां स्मरसङ्काशं पश्यन्तीनां तमग्रतः / सन्तु त्रपाऽऽदयो भावाः स्वात्माऽपि खलु विस्मृतः // 3 // स समग्रोऽपि नारीणां समूहो मोहनिर्भरः / नलेन व्याकुलीचक्रे रोमाञ्चवृतिवेष्टितः // 4 // विदग्धाः शान्तसद्भावमसामान्य विभाव्य तम् / न ताः कलकलं चक्रुर्यामिकागमशया क्रीडामृगमयुराद्याः सर्वे पिकशुकादयः / तद्दर्शनात् क्षणं तस्थुरालेख्यलिखिता इव निपेतुर्भीमनन्दिन्याश्वेतो भयवशंवदाः / श्वेतकेतकपत्राणामुपहारोपमा दृशः उभयोर्दृष्टिविक्षेपप्रेरिता इव तत् क्षणम् / ययुः प्रत्यङ्गमापुड्वं भिवा मारस्य मार्गणाः // 8 // पूर्व नलधिया दृष्ट्वा सा पुनः प्राप संशयम् / सोऽपि तस्यां मनः कुर्वन् भूयो दृत्येन वारितः // 9 // परमब्रह्मलीनेव मग्नेवामृतवारिधी / तन्मयत्वं प्रपन्नेव भैमी तद्दर्शनादभूत् / // 10 // कैश्चिद् नयनयोः पुण्यैः समानीताय गोचरम् / स्वागतं प्राणपूज्याय प्रथमावेशकाय ते अतिथे ! विश्वलोकस्य लोचनानां फलप्रद ! / कन्यकायाः फलार्थोऽयमाचार इति गृह्यताम् // 12 // IIIIIII-II-II RISE याश्चेतो भयकादयः / तदर्शना न ताः कलकलं चा // 43 //