________________ द्वितीय स्कन्धे नलस्य व्याकुलता // सर्गः 9 एतद् वाग्मनसाऽतिगं नु खलु भोः! किश्चिन्महद्भूतवद्द्वागीशोऽपि न वेत्ति रूपमथवा क्वान्यो जनःप्राकृतः // 26 // स्वामिन् ! शक्र! कथं त्वया न गिरिखद् वज्रेण भिन्नोऽस्म्यहं दिक्पालाः! न कथं भवद्भिरथवा शापेन भस्मीकृतः। भैमीप्रेमपरंपरापरवशः प्रायः प्रहारं विना प्राणत्यागपरः कृतोऽहमधुना किं क्षात्रधर्मच्युतः? // 27 // एतावदेव मम संप्रति हि प्रभूतं पश्यामि यत क्षणमिमां सततं क्षितीशः। इत्यन्तरुत्तरतरोत्कलिकाकुलः सन् भैमी ददर्श सुरसार्थकदर्थिताशः // 28 // इति श्रीमाणिक्यदेवसूरिकृते नलायने द्वितीये दूत्यस्कन्धे अष्टमः सर्गः॥ 8 // . // 42 // II IIIATITHIATI IAS द्वितीये दूत्यस्कन्धे नवमः सर्गः / RIAEI SIIIIII प्रलम्बकुटिलस्निग्धनीलनीरन्ध्रकोमलः / केशपाशः कुरङ्गाक्ष्या व्याललीलां विगाहते अच्छचीनांशुकच्छन्नः केशान्तः कुसुमोत्करः / शरदभ्रान्तरग्रस्तो राहुणेव निशाकरः तदेतत् तिलकं भाले बालारुणसमप्रभम् विभावरीव विक्षिप्ता कबरी यस्य सन्निधौ बदनामृतकुण्डस्य रक्षा कर्तुमिवानिशम् / नागो नागोदरच्छमा कण्ठपीठं निषेवते इत्यस्याः सकले गात्रे महान् दोषोऽयमेव हि / अपि वर्षशतैस्तृप्तिः पश्यतः कस्यचिद् नहि // 2 // // 3 // // 4 // // 42 //